________________
सप्तमोऽध्यायः रागद्वेषमोहाविष्टस्य हि विषशस्त्राद्युपकरणप्रयोगवशादात्मानं प्रतः स्वघातो भवति, न सल्लेखनां प्रतिपन्नस्य रागादयः : सन्ति ततो नात्मवधदोषः ॥ उक्तं च- रागादीणमणुप्पा अहिंसगत्ति भासिदं समये । तेसिं चेदुप्पत्ती हिंसेत्ति जिणेहि णिहिट्ठा ॥१॥ किन्चमरणस्यानिष्टत्वाद्यथा वणिजो विविधपण्यदानादानसञ्चयपरस्य स्वगृहविनाशोऽनिष्टः, तद्विनाशकारणे च कुतश्चिदुपस्थिते यथाशक्ति च परिहरति , दुःपरिहारे च पण्यविनाशो यथा न भवति तथा यतते एवं गृहस्थोऽपि व्रतशीलपण्यसञ्चये प्रवर्तमानः तदाश्रयस्य न पातमभिवाञ्छति । तदुपप्लवकारणे चोपस्थिते स्वगुणाविरोधेन परिहरति । दुःपरिहारे च यथा स्वगुणविनाशो न भवति तथा प्रयतत इति कथमात्मवधो भवेत् ॥
अत्राह निःशल्यो व्रतीत्युक्तं तत्र च तृतीयं शल्यं मिथ्यादर्शनम् । ततः सम्यग्दृष्टिना तिना निःशल्येन भवितव्यमित्युक्तं तत्सम्यग्दर्शनं किं सापवादं निरपवादमिति ? उच्यतेकस्यचिन्मोहनीयावस्थाविशेषात्कदाचिदिमे भवन्त्यपवादाः॥ शङ्काकालाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः
सम्यग्दृष्टेरतिचाराः ॥ २३ ॥ निःशकितत्वादयो व्याख्याता दर्शनविशुद्धिरित्यत्र । तत्प्रतिपक्षभूताः शङ्कादयो वेदितव्याः। अथ प्रशंसासंस्तवयोः को विशेषः ? मनसा मिथ्यादृष्टेनिचारित्रगुणोद्भावनं प्रशंसा, भूताभूतगुणोद्भाववचनं संस्तव इत्ययमनयोर्मेदः ॥ ननु च सम्यग्दर्शनमष्टाजमुक्तं तस्यातिचारैरप्यष्टभिर्भवितव्यम् ॥ नैष दोषः । व्रतशीलेषु पञ्चपञ्चातिचारा इत्युत्तरत्र विवक्षुणाऽऽचार्येण प्रशं
• १ अनुत्पाद इत्यर्थः २ अहिंसकत्वमिति.