________________
सर्वार्थसिद्धिः णादिष्वेतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं कालनियमेन यावज्जीव वा यथाशक्ति ॥ संयममविनाशयन्नततीत्यतिथिः । अथवा नास्य तिथिरस्तीत्यतिथिः अनियतकालागमन इत्यर्थः ॥ अतिथये सँविभागोऽतिथिसँविभागः । स चतुर्विधः- भिक्षोपकरणौषधप्रतिश्रयभेदात् ॥ मोक्षार्थमभ्युद्यतायातिथये संयमपरायणाय शुद्धाय शुद्धचेतसा निरवद्या भिक्षा देया। धर्मोपकरणानि च सम्यग्दर्शनाद्युपबृंहणानि दातव्यानि । औषधमपि योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति ॥ च शब्दो वक्ष्यमाणगृहस्थधर्मसमुच्चयार्थः ।।
कः पुनरसौ ?-- ॥ मारणान्तिकी सल्लेखनां जोषिता ॥ २२ ॥
स्वपरिणामोपासस्यायुष इन्द्रियाणां बलानां च कारणवशासङ्कयो मरणम् । अन्तग्रहणं तद्भवमरणप्रतिपत्त्यर्थम् । मरणमन्तः मरणान्तः। स प्रयोजनमस्य इति मारणान्तिकी ॥ सम्यक्कायकपायलेखना सल्लेखना । कायस्य बाह्यस्याभ्यन्तराणां च कषायाणां तत्कारणहापनक्रमेण सम्यग्लेखना सल्लेखना । तां मारणान्तिकी सल्लेखनां जोषिता सेविता गृहीत्यभिसम्बध्यते ॥ ननु च विस्पष्टार्थ सेवितेत्येवं वक्तव्यम् । न । अर्थविशेषोपपत्तेः। न केवलं सेवनमिह परिगृह्यते । किं तर्हि ? प्रीत्यर्थोऽपि- यस्मादसत्यां प्रीतौ बलान्न सल्लेखना कार्यते । सत्यां हि प्रीतौ स्वयमेव करोति ॥ स्यान्मतमात्मवधः प्रामोति स्वाभिसन्धिपूर्वकायुरादिनि. वृत्तेः ॥ नैष दोषः । अप्रमत्तत्त्वात् । प्रमत्तयोगात्प्राणव्यपरोपणं हिंसेत्युक्तम् । न चास्य प्रमादयोगोऽस्ति । कुतः? रागाद्यभावात् ।
१ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ॥ अतिथि ..तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥