________________
सर्वार्थसिद्धिः
आह गुणपर्यायवद्रव्यमित्युक्तं तत्र के गुणा इत्यत्रोच्यते॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः । निष्क्रान्ता गुणेभ्यो निर्गुणाः । एवमुभयलक्षणोपेता गुणा इति ॥ निर्गुणा इति विशेषणं व्यणुकादिनिवृत्त्यर्थम् ॥ तान्यपि हि कारणभूतपरमाशुद्रव्याश्रयाणि गुणवन्ति तु तस्मान्निर्गुणा इति विशेषणातानि निर्वाचितानि भवन्ति ॥ ननु पर्याया अपि घटसंस्थानादयो द्रव्याश्रया निर्गुणाश्च तेषामपि गुणत्वं प्राप्नोति ॥ द्रव्याश्रया इति वचनान्नित्यं द्रव्यमाश्रित्य वर्तन्ते गुणा इति विशेषणत्वात्पर्यायाश्च निवर्तिता भवन्ति । ते हि कादाचित्का इति ॥ असकृत्परिणामशब्द उक्तः । तस्य कोऽर्थ इति प्रश्ने
१८२
उत्तरमाह
॥ तद्भावः परिणामः ॥ ४२ ॥
अथवा गुणा द्रव्यादर्थान्तरभूता इति केषाञ्चिद्दर्शन तकि भवतोऽभिमतं नेत्याह- यद्यपि कथञ्चिद्व्यपदेशादिभेदहेतुत्वापेक्षया द्रव्यादन्ये, तथापि तदव्यतिरेकात्तत्परिणामाच्च नान्ये ॥ यद्येव स उच्यतां कः परिणाम इति तन्निश्चयार्थमिदमुच्यते- धर्मादीनि द्रव्याणि येनात्मना भवन्ति तद्भावः तत्त्वं परिणाम इति व्याख्यायते । स द्विविधोऽनादिरादिमांश्च । तत्रानादिर्धर्मादीनां गत्युपग्रहादिः सामान्यापेक्षया । स एवादिमांश्च भवति विशेषापेक्षया ॥ ५ ॥
1
॥ इति तत्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां पंचमोऽध्यायः ॥