________________
१७४
सर्वार्थासद्धिः यत्सत्तद्रव्यमित्यर्थः ।।... यद्येवं तदेव तावद्वक्तव्यं किं सत् ? इत्यत आह॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३० ॥
चेतनस्याचेतनस्य वा द्रव्यस्य स्वां जातिमजहत उभयनिमित्तवशाद्भावान्तरावाप्तिरुत्पादनमुत्पादः। मृत्पिण्डस्य घटपर्यायवत् ॥ तथा पूर्वभावविगमनं व्ययः । यथा घटोत्पत्तौ पिण्डाकृतेः ॥ अनादिपारिणामिकस्वभावेन व्ययोदयाभावात् ध्रुवति स्थिरीभवतीति ध्रुवः। ध्रुवस्य भावः कर्म वा ध्रौव्यम् । यथा मृत्पिण्डघटाद्यवस्थासु मृदाद्यन्वयः ॥ तैरुत्पादव्ययधौव्यैर्युक्तं सदिति ॥ आह भेदे सति युक्तशब्दो दृष्टः । यथा दण्देन युक्तो देवदत्त इति । तथा सति तेषां त्रयाणां तैर्युक्तस्य द्रव्यस्य चाभावः प्रामोति ॥ नैष दोषः। अभेदेऽपि कथञ्चिदभेदनयापेक्षया युक्तशब्दो दृष्टः । यथा सारयुक्तः स्तम्भ इति ॥ तथा सति तेषामविनाभावात्सयपदेशो युक्तः ॥ समाधिवचनों वा युक्तशब्दः । युक्तः समाहितः तदात्मक इत्यर्थः । उत्पादव्ययध्रौव्ययुक्तं सत् उत्पादव्ययध्रौव्यात्मकमिति यावत् । एतदुक्तं भवति--- उत्पादादीनि त्रीणि द्रव्यस्य लक्षणानि। द्रव्यं लक्ष्यम् । तत्पर्यायार्थिकनयापेक्षया परस्परतो द्रव्याचार्थान्तरभावः ॥ द्रव्यार्थिकनयापेक्षया व्यतिरेकेणानुपलब्धेरनर्थान्तरभाव इति लक्ष्यलक्षणभावसिद्धिः ॥
___ आह नित्यावस्थितान्यरूपाणीत्युक्तं तत्र न ज्ञायते कि नित्यमित्यत आह.. ॥ तद्भावाव्ययं नित्यम् ॥ ३१ ॥
१ अन्तरङ्गबहिरङ्ग ॥ २ अभेदेऽपि कथाञ्चद्भदापेक्षया इसरि पाठान्तरम् ॥ ३ अभावो न प्राप्नोतीत्यर्थः ॥