SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७२ सर्वार्थसिद्धिः उक्तानां पुद्गलानां भेदप्रदर्शनार्थमाह ॥ अणवः स्कन्धाश्च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्यनाण्यन्ते शब्यन्त इत्यणवः ॥ सौक्ष्म्यादात्मादय आत्ममध्या आत्मान्ताश्च ॥ उक्तं च- अत्तादिअत्तमज्झं अत्तत्तं णेव इंदिये गेज्झम् । जद्दव्वं अविभागी तं परमाणुं विआणेहि ॥ १ ॥ स्थूलभावेन ग्रहणनिक्षेपणा. दिव्यापारस्कन्धनात्स्कन्धा इति सज्ञायन्ते ॥ रूढौ क्रिया कचिसती उपलक्षणत्वेनाश्रीयते इति ग्रहणादिव्यापारायोग्येष्वपि द्यणुकादिषु स्कन्धाख्या प्रवर्तते ॥ अनन्तभेदा अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थ बहुवचनं क्रियते ॥ अणवः स्कन्धा इति भेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम् ॥ स्पर्शरसगन्धवर्णवन्तोऽणवः । स्कन्धाः पुनः शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च स्पर्शादिमन्तश्चेति ॥ ___आह किमेषां पुद्गलानामणुस्कन्धलक्षणः परिणामोऽनादिरुत आदिमानित्युच्यते । स खलुत्पत्तिमत्त्वादादिमान्प्रतिज्ञायते ॥ यद्येवं तस्मादभिधीयतां कस्मानिमित्तादुत्पद्यन्त इति ॥ तत्र स्कन्धानां तावदुत्पचिहेतुप्रतिपादनार्थमुच्यते ॥ भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥ संघातानां द्वितीयनिमित्तवशाद्विदारणं भेदः । पृथग्भूतानामेकत्वापत्तिः संघातः ॥ ननु च द्वित्वाविवचनेन भवितव्यम् ॥ बहुवचननिर्देशस्तृतीयसंग्रहार्थः । भेदात्संघातानेदसंघाताभ्यां च उत्पद्यन्त इति ॥ तद्यथा-- द्वयोः परमाण्वोः संघाताविप्रदेशः स्कन्ध उत्पद्यते । द्विप्रदेशस्याणोश्च त्रयाणां वा अणूनां संघातात्रि.
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy