________________
पंचमोऽध्यायः तद्यथा-एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः । द्वयोरेकत्रोभयत्र च बद्धयोरबद्धयोश्च । त्रयाणामेकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च ॥ एवं संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशेऽवस्थानं प्रत्येतव्यम् ॥ ननु युक्तं तावदमूर्तयोधर्माधर्मयोरेकत्राविरोधेनावरोध इति । मूर्तिमतां पुद्गलानां कथमित्यत्रोच्यते- अवगाहनस्वभावत्वात्सूक्ष्मपरिणामाच्च मूर्तिमतामप्यवगाहो न विरुध्द्यते । एकापवरके अनेकदीपप्रकाशावस्थानवत् ।।
आगमप्रामाण्याच तथाऽध्यवसेयम् ॥ तदुक्तम्- ओगाढगाढणिचिओ पुग्गळकाएहि सव्वदो ळोगो । सुहुमेहि बादरेहि अणंताणंतेहि विविहेहिं ॥ १ ॥ .... अथ जीवानां कथमवगाहनमित्यत्रोच्यते-- . - ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥
लोकाकाशे इत्यनुवर्तते । तस्यासंख्येयभागीकृतस्यैको भागोड संख्येयभाग इत्युच्यते । स आदिर्येषां ते संख्येयभागादयः । तेषु जीवानामवगाहो वेदितव्यः ॥ तद्यथा--- एकस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । एवं द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ सर्वलोकादवगाहः प्रत्येतव्यः ॥ नानाजीवानां तु सर्वलोक एव ॥ यद्येकस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते, कथं द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः सशरीरोऽवतिष्ठते ? । लोकाकाशे सूक्ष्मबादरभेदादवस्थानं प्रत्येतव्यम् । बादरास्तावत्सप्रतिघातशरीराः। सूक्ष्मास्तु सशरीरा अपि सूक्ष्मभावादेवैकनिगोदजीवावगाहेऽपि प्रदेशे साधारणशरीरा अनन्तानन्ता वसन्ति ॥ न ते परस्परेण बादरैश्च व्याहन्यन्त इति नास्त्यवमाहविरोधः ॥ · अत्राह लोकाकाशतुल्यप्रदेशे एकजीव इत्युक्तं, तस्य