________________
सर्वार्थसिद्धिः
अत्राह किमर्थं जम्बूद्वीपहिमवदादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते ? न पुनः कृत्स्न एव पुष्करद्वीपे ! इत्यत्रोच्यते॥ प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ पुष्करद्वीपबहु मध्यदेशभागी वलयवृत्तो मानुषोत्तरो नाम शैलः । तस्मात्प्रागेव मनुष्या न बहिरिति । ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । नास्मादुत्तरं कदाचिदपि विद्याधरा ऋद्धिप्राप्ता अपि मनुष्या गच्छन्ति अन्यत्रोपपादसमुद्धाताभ्यां । ततोऽस्यान्वर्थसञ्ज्ञा ॥ एवं जम्बूद्व|पादिष्वर्धतृतीयेषु द्वयोश्च समुद्रयोर्मनुष्या वेदितव्याः ॥ ते द्विविधाः ॥
१३०
॥ आर्या म्लेच्छाच ॥ ३६ ॥
गुणैर्गुणवद्भिर्वा अर्यन्त इत्यार्याः । ते द्विविधाः । ऋद्धिप्राप्तार्या अनृद्धिप्राप्तार्याश्चेति ॥ अनृद्धिप्राप्तार्याः पञ्चविधाः । क्षेत्रार्या जात्यार्याः कर्मार्याश्चारित्रार्या दर्शनार्याश्चेति ॥ ऋद्धिप्राप्तार्याः सप्तविधाः । बुद्धिविक्रियातपोबलौषधरसाक्षीणभेदात् ॥ म्लेच्छा द्विविधाः । अन्तद्वीपजाः कर्मभूमिजाश्चेति ॥ तत्रान्तद्वीपा लवणोदधेरभ्यन्तरेऽष्टासु दिवष्टौ । तदन्तरेषु चाष्टौ, हिमवच्छिखरिणोरुभयोश्च विजयार्द्धयोरन्तेष्वष्टौ । तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक्पञ्च योजनशतानि प्रविश्य भवन्ति । विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशत्पञ्च योजनशतेषु गतेषु भवन्ति । शैलान्तेषु द्वीपाः षट्सु योजनशतेषु गतेषु भवन्ति । दिक्षु द्वीपा : शतयो - जनविस्ताराः । विदिक्ष्वन्तरेषु च द्वीपास्तदर्धविष्कम्भाः । शैलान्तेषु पञ्चविंशतियोजनविस्ताराः । तत्र पूर्वस्यां दिश्येकोरुकाः । अपरस्यां दिशि लांगूलिनः । उत्तरस्यां दिश्यभाषकाः । दक्षिणस्यां दिशि विषाणिनः । शशकर्णशष्कुली कर्णप्रावरणलम्बकर्णाः विदिक्षु । अश्वसिंहश्वमहिषवराहव्याघ्रकाक