________________
तृतीयोऽध्यायः १२१ पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह॥ मणिविचित्रपार्श उपरि मूले च .
तुल्यविस्ताराः ॥ १३॥ - नानावर्णप्रभादिगुणोपेतैर्मणिभिर्विचित्राणि पाणि येषां ते मणिविचित्रपार्थाः ॥ अनिष्टस्य संस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते ॥ चशब्दो मध्यसमुच्चयार्थः ॥ य एषां मूले विस्तारः स उपरि मध्ये च तुल्यः ॥
तेषां मध्ये लब्धास्पदा हूदा उच्यन्ते॥ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीक
पुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ पद्मः महापद्मः तिगिञ्छः केसरी महापुण्डरीकः पुण्डरीक इति तेषां हिमवदादीनामुपरि यथाक्रममेते हूदा वेदितव्याः ।
तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह॥ प्रथमो योजनसहस्रायाम
स्तदईविष्कम्भो ह्दः ॥ १५ ॥ प्राक्प्रत्यक् योजनसहस्रायामः उदगवाक् पञ्चयोजनशतविस्तारो वज्रमयतलो विविधमणिकनकविचित्रिततटः पद्मनामा ह्रदः।। तस्यावगाहप्रक्लप्त्यर्थमिदमुच्यते
॥ दशयोजनावगाहः ॥१६॥ अवगाहोऽधःप्रवेशो निम्नता। दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः ॥ तन्मध्ये किम् ?
॥ तन्मध्ये योजनं पुष्करम् ॥ १७॥