SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः तेषामन्तर्भेदप्रदर्शनार्थमाह ॥ द्विविधानि ॥ १६ ॥ विधशब्दः प्रकारवाची, द्वौ विधौ येषां तानि द्विविधानि, द्विप्रकाराणीत्यर्थः ॥ को पुनस्तौ द्वौ प्रकारौ । द्रव्येन्द्रियं भावेन्द्रियमिति ॥ तत्र द्रव्येन्द्रियस्वरूपप्रतिपत्त्यर्थ( निपिनार्थ )माह॥ निवृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निवर्त्यते निष्पाद्यते इति निर्वृतिः ॥ केन निवर्त्यते । । कर्मणा ॥ सा द्विविधा बाह्याभ्यन्तरभेदात् ॥ उत्सेधांगुलीसंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां वृत्तिरभ्यन्तरा निर्वृतिः । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृतिः ॥ येन निर्वृतेरुपकारः क्रियते तदुपकरणम् ॥ पूर्ववत्तदपि द्विविधम् ॥ तत्राभ्यन्तरं कृष्णशुक्लमण्डलम् । बाह्यमक्षिपत्रपक्ष्मद्वयादि ॥ एवं शेषेष्विन्द्रियेषु ज्ञेयम् ॥ भावेन्द्रियमुच्यते॥ लब्ध्युपयोगी भावेन्द्रियम् ॥ १८ ॥ लम्भनं लब्धिः । का पुनरसौ ?। ज्ञानावरणक्षयोपशमविशेषः ॥ यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृतिप्रति व्याप्रियते - १ उत्सेधांगुलमिति व्यवहारांगुलं धनरूपं तदेवान गृह्यते। परमा. गमे देहगेहग्रामनरकादिप्रमाणमुत्सेधागुलेनैवेति नियमितत्वात् ॥ २ द्रव्येन्द्रियरूपनिर्वृतिम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy