________________
सर्वार्थसिद्भिः अयोगकेवलिन इति । तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वम् । कर्मोदयापेक्षमेव ॥ त्रसग्रहणमादौ क्रियते । अल्पाच्तरत्वादभ्यः हितत्वाच्च । सर्वोपयोगसम्भवादभ्यर्हितत्वम् ।।
एकेन्द्रियाणामतिबहुवक्तव्याभावादुल्लंघ्यानुपूर्वी स्थावरभेदप्रतिपत्त्यर्थमाह॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः॥ १३ ॥
स्थावरनामकर्मभेदाः पृथिवीकायादयः सन्ति, तदुदयनिमित्ता अमी इति जीवेषु पृथिव्यादयः सञ्ज्ञा वेदितव्याः ॥ प्रथनादिप्रकृतिनिष्पन्ना अपि रूढिवशात्प्रथनाद्यनपेक्षा वर्तन्ते ॥ एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तम् । प्रत्येकं तत्कथमिति चेदुच्यते ॥ पृथिवी । पृथिवीकायः । पृथिवीकायिकः । पृथिवीजवि इत्यादि ॥ तत्र अचेतनावैश्रसिकपरिणामनिर्वृत्ता काठिन्यगुणात्मिका पृथिवी। अचेतनत्वादसत्यपि पृथिवीकायनामकर्मोदये प्रथनक्रियोपलक्षितैवेयम् ॥ अथवा पृथिवी सामान्यमुतरत्रयेऽपि सद्भावात् । कायः शरीरं 'पृथिवीकायिकजीवपरित्यक्तः पृथिवीकाय । मृतमनुष्यादिकायवत् । पृथिवीकायः अस्यास्तीति पृथिवींकायिकः । तत्कायसम्बन्धवशीकृत आत्मा समवाप्तपृथिवीकायनामकर्मोदयः कार्मणकाययोगस्थो यो न तावत्पृथिवीं का. यत्वेन गृह्णाति स पृथिवीजीवः ॥ उक्तं च- पुढवी पुढवीकायो पुढवीकाइय पुढविजीवो य । साहारणोपमुक्को सरीरगहिदो भवंतरिदो ॥ १ ॥ एवमबादिष्वपि योज्यम् ॥ एते पञ्चविधाः प्राणिनः स्थावराः। कति पुनरेषां प्राणाः । चत्वारः । स्पर्शनेन्द्रियप्राणः कायबलप्राणः उच्छासनिश्वासप्राणः आयुःप्राणश्चेति ॥
१ द्वादशीवधोपयोगसम्भवस्त्रसे । स्थावरे तु चतुर्विध एव ॥ ...