________________
द्वितीयोऽध्यायः परिणामः क्षायोपशमिकः संयमासँयम इत्याख्यायते ॥ य एकविंशतिविकल्प औदयिको भाव उद्दिष्टस्तस्य भेदसञ्ज्ञासकीर्तनार्थमिदमुच्यते ॥ ॥ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासँयतासिद्ध
लेश्याश्चतुश्चतुस्त्येकैकैकैकषड्भेदाः ॥ ६ ॥
यथाक्रममित्यनुवर्तते, तेनाभिसम्बन्धात् । गतिश्चतुर्भेदा, नरकगतिस्तिर्यग्गतिर्मनुष्यमतिर्देवगतिरिति ॥ तत्र नरकगतिनामकर्मोदयान्नारको भावो भवतीति नरकगतिरौदयिकी। एवमितरत्रापि ॥ कषायश्चतुर्भेदः, क्रोधो मानो माया लोभ इति ॥ तत्र क्रोधनिर्वर्तनस्य कर्मण उदयात्क्रोध औदयिकः । एवमि. तरत्रापि ॥ लिङ्गं त्रिभेदं, स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ स्त्रीवेदकर्मण उदयास्त्रीवेद औदयिकः । एवमितरत्रापि ।। मिथ्यादर्शनमेकभेदं, मिथ्यादर्शनकर्मण उदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयिकम् ॥ ज्ञानावरणकर्मण उदयात्पदार्थानवबोधो भवति तदज्ञानमौदयिकम् ॥ चारित्रमोहस्य सर्वघातिस्पर्द्धकस्यो. दयादसँयत औदयिकः ॥ कर्मोदयसामान्यापेक्षोऽसिद्ध औदयिकः ।। लेश्या द्विविधा, द्रव्यलेश्या भावलेश्या चेति ॥ जीवभावाधिकारात् द्रव्यलेश्या नाधिकृता । भावलेश्या कषायोदयरञ्जिती योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते ॥ सा षड्विधा कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या चेति ॥ ननु च उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ललेश्याऽस्तीत्यागमः तत्र कषायानुरञ्जनाभावा१ निष्पादनस्य २ जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होई ॥ इति ॥ ३ अयदोत्तिच्छुल्लेस्साओ सुह तिय लेस्साओ देसाविरदातए । तत्तो दु सुक्कलेस्सा अजोगिठाणं अलेस्सं तु ॥१॥