SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ७६ सर्वार्थसिद्धिः आदिर्येषां तानि इमान्येकादीनि भाज्यानि विभक्तव्यानि यौगपद्येनैकस्मिान्नात्मनि ॥ आ कुतः? आ चतुर्थ्यः ॥ तद्यथाएकं तावत्केवलज्ञानं न तेन सहान्यानि क्षायोपशमिकानि युगपदवतिष्ठन्ते । द्वे मतिश्रुते । त्रीणि मतिश्रुतावधिज्ञानानि, मतिश्रुतमनःपर्ययज्ञानानि वा । चत्वारि मतिश्रुतावधिमनःपर्ययज्ञानानि । न पञ्च सन्ति केवलस्यासहायत्वात् ॥ ..यथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्ते, उतान्यथापीत्यत आह ॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ विपर्ययो मिथ्येत्यर्थः । कुतः। सम्यगधिकारात् ॥ च शब्दः समुच्चयार्थः । विपर्ययश्च सम्यक्चेति ॥ कुतः पुनरेषां विपर्ययः? मिथ्यादर्शनेन सहैकार्थसमवायात् । सरजस्ककटुकालाबुगतदुग्धवत् ॥ ननु च तत्राधारदोषात् दुग्धस्य रसविपर्ययो भवति, न च तथा मत्यज्ञानादीनां विषयग्रहणे विपर्ययः ॥ तथा हि, सम्यग्दृष्टिर्यथा चक्षुरादिभिः रूपादीनुपलभते, तथा मिथ्यादृष्टिरपि मत्यज्ञानेन ॥ यथा च सम्यग्दृष्टिः श्रुतेन रूपादीनि जानाति निरूपयति च तथा मिथ्यादृष्टिरपि श्रुताज्ञानेन ॥ यथा चावधिज्ञानेन सम्यग्दृष्टिः रूपिणोऽर्थानवगच्छति तथा मिथ्थादृष्टिविभङ्गज्ञानेनेति ॥ अत्रोच्यते॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥ सद्विद्यमानमसदविद्यमानमित्यर्थः । तयोरविशेषेण यदृच्छया उपलब्धेविपर्ययो भवति ॥ कदाचिद्रूपादि सदप्यसदिति प्रति १ जानाति निरूपयति इस्यपि पाठान्तरम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy