SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः ७५ * यदेतद्रूपिद्रव्यं सर्वावधिज्ञानविषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मिन्भागे मन:पर्ययः प्रवर्तते ॥ * अथान्ते यन्निर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध इत्यत आह ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति इतरेतरयोगलक्षणो द्वन्द्वः ॥ तद्विशेषणं सर्वग्रहणं प्रत्येकमभिसम्बध्यते सर्वेष द्रव्येषु सर्वेषु पर्यायेष्विति ॥ जीवद्रव्याणि तावदनन्तानन्तानि, पुद्गलद्रव्याणि च ततोऽप्यनन्तानन्तानि अणुस्कन्धभेदेन भिन्नानि, धर्माधर्माकाशानि त्रीणि, कालश्चासंख्येयस्तेषां पर्यायाश्च त्रिकाल - भुवः प्रत्येकमनन्तानन्तास्तेषु । द्रव्यं पर्यायजातं वा न किञ्चित्केवलज्ञानस्य विषयभावमतिक्रान्तमस्ति || अपरिमितमाहात्म्यं हि तदिति ज्ञापनार्थं सर्वद्रव्यपर्यायेष्वित्युच्यते ॥ आह विषयनिबन्धोऽवर्धृतो मत्यादीनां, इदं तु न निर्ज्ञातमेकस्मिन्नात्मनि स्वनिमित्तसन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीत्यत उच्यतेएकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्थः ॥ ३० ॥ एकशब्दः संख्यावाची, आदिशब्दोऽवयवववचनः, एक * अवधेर्मन पर्ययस्य सूक्ष्मविषयत्वदर्शनार्थं सूत्रमिदं न तु विषयनिबन्धनार्थम् । यतो मन:पर्ययस्यावधिविषयानन्तभागेऽन्यत्रापि च दर्शिता वृत्तिः प्रवर्तते इत्यप्यधिकः पाठः । * १ ळोगागासपदे से एक्केके जे क्रिया हु एक्केका ॥ रयणाणं रासीओ ते काळाणू मुणेयव्वा ॥ १ ॥ इति गाथोक्तप्रकारेण कालद्रव्यस्याणुरूपत्वान्नानात्वं धर्माधर्माकाशानामनेकप्रदेशत्वेऽपि खण्डात्मकत्वाभावादे कैकत्वमव बोद्धव्यम् ॥ २ विवृतः इत्यपि पाठान्तरम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy