________________
प्रथमोऽध्यायः तस्य ऋजुमतिविषयस्यानन्तभागीकृतस्यान्त्यो भागो विपुलमतेविषयः । अनन्तस्यानन्तभेदत्वात् ॥ द्रव्यक्षेत्रकालतो विशुद्धि. रुक्ता। भावतो विशुद्धिः सूक्ष्मतरद्रव्यविषयत्वादेव वेदितव्या, प्रकृष्टक्षयोपशमविशुद्धियोगात् ।। अप्रतिपातेनापि विपुलमतिविशिष्टः । स्वामिनां प्रवर्द्धमानचारित्रोदयत्वात् ॥ ऋजुमतिः पुनः प्रतिपाती, स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् ॥
___ यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः, अथानयोरवधिमनःपर्यययोः कुतो विशेष इत्यत आहविशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः २५
विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान्भावान्प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो ज्ञेयः ॥ तत्रावधेर्मनःपर्ययो विशुद्धतरः । कुतः । सूक्ष्मविषयत्वात् ॥ क्षेत्रमुक्तं विशेषो वक्ष्यते ॥ स्वामित्वं प्रत्युच्यते । प्रकृष्टचारित्रगुणोपेतेषु वर्ततेऽप्रमत्तादिक्षीणकषायान्तेषु । तत्र चोत्पद्यमानः प्रवर्द्धमानचारित्रेषु न हीयमानचारित्रेषु। प्रवर्द्धमानचारित्रेषु चोत्पद्यमानः सप्तविधान्यतमर्द्धिप्राप्तेषूपजायते नेतरेषु । ऋद्धिप्राप्तेषु केषुचिन्न सर्वेष्विति ॥ * अस्य स्वामिविशेषविशिष्टसंयमग्रहणं वाक्ये कृतम् * ॥ अवधिः पुनश्चातुर्गतिकेष्विति स्वामिभेदादप्यनयोर्विशेषः ॥
इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालं तदुलंध्य ज्ञानानां विषयनिबन्धः परीक्ष्यते ॥ कुतः। तस्य मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमित्यत्र वक्ष्यमाणत्वात् ॥ यधेव
* अस्यायं स्वामिविशेषः विशिष्टसँयमग्रहणं वा प्रकृतम् ॥ इत्येक पाठः ॥ अस्यायं स्वामिविशेषः विशिष्टसँयतग्रहणं वा कृतं न सूते ॥ इत्यप्यन्यः पाठः पुस्तकान्तरे विद्यते ॥