________________
७०
सर्वार्थसिद्धिः रम् ॥ भवः प्रत्ययोऽस्य भवप्रत्ययोऽवधिः । देवनारकाणां वेदितव्यः ॥ यद्येवं तत्र क्षयोपशमनिमित्तत्वं न प्राप्नोति। नैष दोषः । तदाश्रयात्तत्सिद्धेः ॥ भवं प्रतीत्य क्षयोपशमः सञ्जायत इति कृत्वा भवः प्रधानकारणमित्युपदिश्यते ॥ यथा पतत्रिणो गमनमाकाशे भवनिमित्तं न शिक्षागुणविशेषः, तथा देवनारकाणां व्रतनियमाद्यभावेऽपि जायत इति भवप्रत्यय इत्युच्यते । इतरथा हि भवः साधारण इति कृत्वा सर्वेषामविशेषः स्यात् इष्यते च तत्रावधेः प्रकर्षाप्रकर्षवृत्तिः । देवनारकाणामित्यविशेपाभिधानेऽपि सम्यग्दृष्टीनामेव ग्रहणं । कुतः ? अवधिग्रहणात् मिथ्यादृष्टीनां च विभङ्ग इत्युच्यते ॥ प्रकर्षाप्रकर्षवृत्तिश्च आगमतो विज्ञेया ॥ ____ यदि भवप्रत्ययोऽवधिदेवनारकाणां, अथ क्षयोपशमहेतुः केषामित्यत आह ॥ ॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥२२॥
अवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदये सति सर्व घातिस्पर्द्धकानामुदयाभावः क्षयः । तेषामेवानुदयप्राप्तानां सदवस्था उपशमः । तौ निमित्तमस्येति क्षयोपशमनिमित्तः। सः शेषाणां वेदितव्यः ॥ के पुनः शेषाः? । मनुष्यास्तिर्यञ्चश्च । तेष्वपि यत्र सामर्थ्यमस्ति तत्रैव वेदितव्यः। नासँज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति ॥ संज्ञिनां पर्याप्तकानां च न सर्वेषाम् । केषां तर्हि ? । यथोक्तसम्यग्दर्शनादिनिमित्तसन्निधाने सति शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । सर्वस्य क्षयोपशमनिमित्तत्वे क्षयोपशमग्रहणं नियमार्थ क्षयोपशम एव निमित्तं न भवं इति ॥
१ तीर्थकृतां भवप्रत्ययोऽपि अवधिर्भवतीत्यर्थः “ भवपंचइगो सुरः णिरयाणं तिथ्थे बि सब्व अंगुठो ,, इतिवचनात् ॥