________________
एव्यागालोके प्रथमः प्रकाश:
* ब्रहाहत्यामीमांसा
वस्तुत आत्मपरिमाणपरिणतिविशेषे शरीरनामकर्मणो हेतुत्वात् तस्य नित्यत्वासिद्ध्या स्वरूपासिद्धो हेतुः ।।
नन्वेवं शरीरपरिमाणभेदेनात्मपरिणामभेदादात्मभेदापत्तिः परिमाणभेदे द्रव्यभेदनियमादिति चेत् ? न एकत्र घटे ------------------भानुमती ------------------
वस्तुत आत्मपरिमाणपरिणतिविशेषे = संसात्मिपरिमाणे शरीरनामकर्मणो हेतुत्वात् सिदात्मपरिमाणे च चरमभवीयविभागहीनावगाहनापरिणामस्य योगनिरोधाजनितस्स हेतुत्वात्, तस्य = आत्मपरिमाणस्प नित्यत्वाऽसिध्या 'आत्मा विभुनित्यमहत्वादाकाशवदि'त्या स्वरूपासिन्दो हेतुः । न च शरीरनामकर्मणः शरीरपरिणाम पति कारणत्वेनात्मपरिमाणपरिणतिविशेषे तत: किमायातमिति वक्तव्यम्, शरीरात्मनोः कशिदभिसत्तात् । देहादात्मनः सथा पथक्त्वे हि न हिंसादय: स्पः । न हि ब्राहाणशरीरहत्यैव ब्रहाहत्या, मतबाहाणदेहदाहेऽपि तत्प्रसङ्गात् । न च मारणोद्देश्यत्वाभावादलमदोषः, तदशेनापि तत्प्रसङ्गात् । बाहाणात्मनस्तु नाश एव नेति ब्राह्माणं तातोऽपि न सा हिंसा स्यात् । न च ब्राहाणशरीरावचिहाज्ञानाजनकमन:संयोगविशेषनाशानुकूलो व्यापार एवं ब्रह्महत्योति वाच्यम्, ताहशमन:संयोगस्य स्वत एत नश्तरवात्, साक्षाद घातानुपपतेश्च । न च ब्राहाणशरीरातछिड़ा-दाखविशेषाजुकूलव्यापार एव ब्रहाहत्येति वक्तव्यम्, शरीराच्छरीरिणः सर्वथा भेदे तच्छेदादिना तरूप दुःखोदयानुपपते: । किस गुष्मन्मते 'आत्मनो महत्तं तानिर्विवादम्' इत्यपि वार्तामात्रम्, ईश्वररूप च परिमाणवत्ते मानाभावात्, द्रव्यत्तस्य मुदित्वादेरित परिमाणस्थाऽसाधकत्वात्, तस्प चापरिमितातित्वमसिन्दमिति व्यक्तं पदार्थखण्डनप्रतीके।
. वस्तुत: पुन ईश्वरस्य द्रव्यत्वेऽपि मानाभाव:, तर संयोगे विभागेऽपि मानाभावात्, मानाभावात्व क्रिगातिशेष प्रति प्रयत्नावदात्मसंयोगासमतासिकारणकत्वस्य । न त्वेवमात्ममनोयोगेन्द्रियजन्यताया ज्ञानादौ त्तयैव बहुश: निरासात्, अरमहादीनामपि संगोगतिभागौ न स्यातामिति चेत् ? तन, स्पातामेत ।
अत एव इयत्वमपि दूरपराहतम्, 'द्रव्यमहमिति का प्रतीतिर्लोकानाम् । तस्मात् मूर्तत्वमेत द्रन्गत्वमिति गुकमुत्पश्याम इति रामभद्रसार्वभोमैः व्याख्यानात् द्रव्यसाक्षात्कारावलम्बोनात्मनि महत्वासिन्दः ।
अथाऽशुदमेतत्सार्वभौममतम्, जायसत्तावच्छिदासमतापितारणतावच्छेदकतया सिदस्य द्रव्यत्तस्वात्मत्यपि सत्वात्, जत्यसत्वाच्छेिहां प्रति द्रनगत्वेनाऽसमवासिकारणत्वे समवायेन नीलादौ स्वाश्रयसमवेतत्वेन नीलादेहेतुत्तेनाऽतयतगुणादावपि नीलाधुत्पादप्रसङ्गात् । न च स्तसमतागिसमवेतत्वं स्वसमतायिनिष्ठसमवायप्रतियोगित्वम्, तच्च प्रतियोगिभेदेन मिमिति द्रव्यनिष्ठेन तेज नीलादौ हेतुत्वानोकापतिरिति वाच्यम्, समवायप्रतियोगित्तं समवाचिदन्यव्यक्मेिदादेत भिडां, न तु प्रतियोगिभेदेन, गौरवादित्यभ्युपगमात् । न च स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्तसम्बन्धन नीलादेरसमतासिकारणत्वमस्त्विति वाच्यम् स्वाश्रयसमवेतत्व-द्रव्यत्तयोर्विशेषपतिशेष्यभावेन गुरुतरकारीवाराणभावदयापतेः । न च स्वाश्रयसमवेतत्व-द्रव्यत्वोभलसम्बन्धेन तदस्त्विति वाच्यम्, नीलपीतादीनामान्तानां कारणतावच्छेदकसम्बनहातोटो द्रव्यत्वप्रवेशापेक्षया सत्ताचिको द्रव्यत्तेन पथकारणताया एत लघुत्वादित्यधिकं (आ.ख्या.प.८) आत्मख्यातौ दृष्टव्यम् ।
नन्वेवं शरीरपरिमाणभेदेन आत्मपरिमाणभेदात् आत्मभेदापत्तिः = आत्मनाशप्रसङ्गः, परिमाणभेदे द्रव्यभेदनियमात् घटपटभेदादौ तथाष्ठत्वात् इति चेत् ? न, एवं सति पाकात् घटश्यामरूपनाशानन्तरं रकरूपोत्पादे रूपादेन घरभेदापतेरपि दुर्वास्त्वात् । न च विशिष्ठभेदस्य शुन्दाभेदाविरोधित्वाल रूपभेदेऽपि घरभेदापात इति वाच्यम्, एवं एकत्र घटे श्यामरक्तादिरूपभेदेऽपि घटाभेदसमर्थने हि घटाभेदवत् शरीरपरिमाणभेदेनात्मनः
મહત્ત્વનો આશ્રય છે' એવા પૂર્વોક્ત.અનુમાનમાં હેતુ સ્વરૂપાસિદ્ધિ દોષથી કલંકિત બને છે. નિન્ય મહત્ત્વ આત્મામાં ન હોવાનું કારણ એ છે કે આત્માના પરિમાણ સ્વરૂપ પરિણામવિશેષ પ્રત્યે શરીરનામકર્મ કારણ છે. શરીરનામકર્મ શરીરના પરિમાણ પ્રત્યે તો હેતુ છે જ, પરંતુ શરીર અને આત્મા સંસારી અવસ્થામાં પરસ્પર કથંચિત્ અભિન્ન હોવાથી શરીરનામકર્મ આત્માના પરિમાણાત્મક પરિણામવિશેષ પ્રત્યે પણ કારણ બને છે. આમ આત્માનું મહત્પરિમાણ શરીરનામકર્મથી જન્ય હોવાથી અનિત્ય છે. તેથી સ્વરૂપાસિદ્ધ બનેલ નિન્ય મહત્ત્વ હેતુ આત્મામાં વિભુત્વની સિદ્ધિ નહીં કરી શકે.
शं:- नन्वे. । नेमारीत शरीर भनेमात्मा पथ्ये संसा२शामा थित अमेह मानीने शरी२५रिमान महापायी આત્માનું પરિમાણ બદલાય છે - એવું માનવામાં આવે તો તો આત્માનો પણ નાશ થવાની આપદા આવશે, કારણ કે પરિમાણના = કદના બદલવાથી તે પરિમાણનો આશ્રય બનેલ દ્રવ્ય પણ અવશ્ય નાશ પામે છે - એવો અટલ નિયમ છે. પટ વગેરેનું પરિમાણ બદલવાથી પટનાશ પ્રસિદ્ધ જ છે.