________________
40 व्यागालोके प्रथम: प्रकाश:
* वाचस्पतिमिश्रमनिरास:*
तत्सिद्धेरिति चेत् ? न, शरीरनियतपरिमाणवत्तयात्मनः प्रत्यक्षत्वेन पक्षस्य प्रत्यक्षबाधितत्वात् ।
___ 'आत्मैकत्वपरिमाणे न योग्ये' इति टीकाकारवचनात् अप्रत्यक्षमात्मपरिमाणमिति चेत् ? न, तद्वचनस्य प्रलापप्रायत्वात् ।
नन्वेवमात्मनि मूर्त्तत्वग्रहे तत्र विभुत्वाविभुत्वसंशयो न स्यादिति चेत् ? न, तव तमस्यालोकाभावत्वग्रहेऽपि भावत्वाभावत्वग्रहे संशयवत् संशयधर्मितावच्छेदकावच्छेदेन तदग्रहात् ज्ञानप्रामाण्यसंशयाद्वा तदुपपत्तेः । ------------------भानुमती ------------------
आत्मभतसिध्देः । विषयतासम्बन्धेन बुयाधिकरणत्वं गुणादेरपि स्यादिति तद्वारणाय द्रव्यत्वस्य पक्षतावच्छेदककोटौ निवेश: । वस्तुत: समवायेन बुयाधिकरणत्वलाभायैव द्रव्यमिति ध्येयम् । घटादौ व्यभिचारताराणाय नित्यत्वे सतीति । परमाणवादी व्यभिचारापाकरणारा अरमादादीति नैयायिकाशयः ।
स्वादवादी तमिराकुरुते नेति । शरीरनियतपरिमाणवत्तया = स्वदेहपरिमाणतल्यपरिमाणवत्वेन आत्मनः प्रत्यक्षत्वेन पक्षस्य प्रत्यक्षबाधितत्वात् । अहं पक्षहस्तप्रमाणः' इत्यादिप्रत्यक्षस्य सार्वजनीनत्वेन तस्य विभुत्वायोगात् ।
अथ 'आत्मैकत्वपरिमाणे न योग्ये' इति टीकाकारवचनात् = न्यायवार्तिकतात्पर्यटीकाकारवाचस्पतिमिश्रवचनात् अप्रत्यक्षं = साक्षात्कारागोचरं आत्मपरिमाणम् । अहं पञ्चहस्तप्रमाणः' इत्यादिप्रत्यक्षे त्वहंपदं शरीरपरमिति चेत् ? न, तद्वचनस्य = वाचस्पतिमिश्रवचनस्य प्रलापप्रायत्वात् । 'एकोऽहं' 'देहप्रमाणोऽहमियते प्रतीते: सार्वलौकिकत्तात् । कि अहं पथि गच्छामी'त्यादिप्रतीतिरपि साच्छिन्त्रपरिमाणतत्वव्याप्यां क्रियामेतावेदयति।
नन्दवमात्मनि मूर्तत्वग्रहे = अपकष्टपरिमाणोपलम्भे, तत्र = आत्मनि विभुत्वाविभुत्वसंशयः = 'आत्मा विभुर्न वा ?' इति संदेहः न स्यादिति चेत् ? न, तव = नैयायिकस्य आलोकाभावस्वरूपे तमसि आलोकभावत्वगहेऽपि = महतद्धतानभिभूतरूपवदालोकाभावत्वलक्षणस्य तमस्त्वस्योपलम्भेऽपि ता भावत्वाभावत्वग्रहे संशयवत् = 'तमो भावो न वा ?' इति सन्देहवत् तदुपपत्ते: = आत्मनि मूर्तत्वग्रहेऽपि विभुत्वाविभुत्वसंदेहोपपतेः । न च 'इदं तम' इत्या तमस्तस्यालोकाभावत्वात्मका गहे कुत: 'तमो भावो न वा ?' इति संशयावकाश इति वक्तव्यम्, संशयधर्मितावच्छेदकावच्छेदेन = तमस्त्वावच्छेदेन तदग्रहात् = अभावत्वानवगमात् । 'इदं तम' इत्योदात्वावरलालोकाभावत्वलक्षणं तमस्त्वं गृहीतं परन्तु तमस्त्वावच्छेदेनाभावत्वमगहीतम् । यत एव 'तमो भावो न वा' ? इति संशयो लब्धात्मनाभः । 'इदं तम' इत्या इदन्त्वावच्छेदेनाभावत्वग्रहात् तम उहिश्य 'इदं भावो न वा ?' इति सन्देहस्तु न भवति । एवमेव 'अहं पशहस्तपरिमाणः', 'अहं मूर्त:' इत्यमाहात्वातच्छेदेन मूर्तत्वग्रहात् 'अहं मूर्तो न वा ?' इति संशयो न भवति किन्तु आत्मत्यावच्छेदेन मूर्तत्वानिश्चयात् 'आत्मा मुर्ता न ता ?' इति सन्देहस्तु भवितुमर्हत्येवेति भावः । कल्पान्तरमावेदयति - ज्ञानप्रमाण्यसंशयाद वा = 'तमस्यालोकांभातत्वधीः प्रमा न वा ?' इति संदेहाद वा 'तमो भावो न ता?' इतिवत् 'आत्मनि मूर्तत्वधीः प्रमा न वा ?' इति संशयात् तदुपपत्ते: = 'आत्मा मूर्तो न वा ?' इति संशयोपपतेः । एतेन
आत्मा शरीरपरिभा छे - स्याद्वाही उत्तर :- न, श.। भो नैयायिक महाशय! तमा अनुमान प्रमाण प्रत्यक्षमापित छ. माटे तेना वारा आत्मामा विभुत्व સિદ્ધ નહીં થઈ શકે. સર્વ લોકોને એવો અનુભવ છે કે આત્માનું પરિમાણ શરીર પરિમાણને નિયત છે. હું પાંચ ફૂટની ઊંચાઇવાળો છું' આવા અનુભવો તો જોઇએ તેટલા મળી રહેશે, જે આત્માને શરીર પ્રમાણ સિદ્ધ કરે છે. સાર્વજનીન સાક્ષાત્કાર દ્વારા આત્મામાં વિભુત્વ બાધિત થયે છતે હજારો હેતુ બતાવવામાં આવે તો પણ તેને વિભુ સિદ્ધ કરી નહીં શકાય.
આત્મામાં રહેલ એકત્વ સંખ્યા અને આત્માનું પરિમાણ પ્રત્યક્ષયોગ્ય નથી' આ પ્રમાણે ન્યાયવાર્તિકતાત્પર્યટીકાકાર વાચસ્પતિ મિથના વચનથી આત્માના પરિમાણનું પ્રત્યક્ષ થતું નથી, પરંતુ દેહના પરિમાણનું પ્રત્યક્ષ થાય છે. - આ કથન પણ અપ્રામાણિક છે, કારણ કે તેના આધારભૂત વાચસ્પતિ મિશ્રનું ઉપરોકત વચન લગભગ બકવાશ જેવું છે, આથી તેના આધારે કોઈ નિષ્કર્ષ ઉપર પહોંચવું વ્યાજબી ન ગણાય. ‘હું એકલો છું' “હું શરીર જેટલો ઊંચો છું' આવા સ્વારસિક અનુભવોથી આત્મામાં એકત્વ સંખ્યા અને આત્મપરિમાણ પ્રત્યક્ષયોગ્ય સિદ્ધ થાય છે અને સાથો સાથ આત્મા શરીર પ્રમાણ સિદ્ધ થાય છે.
ન્ટ છે આ રીતે આત્મામાં મૂર્તિત્વનું = અપકૃપરિમાણનું ભાન થતું હોય તો આત્માને વિશે “આત્મા વિભુ છે કે નહીં ?” આવી શંકા શા માટે થાય ? તવત્તાનો નિશ્ચય તદભાવવત્તાના જ્ઞાનનો પ્રતિબંધક હોવાથી ઉપરોકત સંશય કેવી રીતે થઈ શકે ? <-सा समस्या समाधानमा म डी शयम नेयायि: मतानुसार ५२ सालमा१२१३५ डोपाथी 'अयमन्धकारः' એવા જ્ઞાનમાં ઈદત્તાવેજીંદેન આલોકાભાવત્વાત્મક અંધકારત્વનું ભાન થવા છતાં ‘અંધકાર ભાવાત્મક છે અભાવસ્વરૂપ ?' આવો સંશય થાય છે, કારણ કે સંશયધર્મિતાવચ્છેદક અંધકારત્વવચ્છેદન આલોકાભાવત્વનું ભાન થયું નથી. સંશયધર્મિતાઅવચ્છેદકઅવચ્છેદન