________________
88 न्यायालोके प्रथमः प्रकाश:
अपेक्षाब्दिनाशे मुक्तावलीम अषाक़त्मताविष्कार: *
अपेक्षाबुद्धिनाशे द्वित्वप्रत्यक्षश्च विशेषसामग्री, चरमज्ञानादिकन्तूत्तरक्षणवृत्तित्वविशिष्टं स्वमेव स्वस्य नाशकमिति, तन्न, एतत्क्षणावृत्तियोग्यविभुविशेषगुणत्वेनैव नाशकत्वौचित्यात् ।
यत्त्वात्ममनोयोगादिनाशादेव मुक्तौ ज्ञानसुखादिनाश इति, तन्न, आत्ममनोयोगोदिनाशस्य स्वप्रतियोगिजन्यज्ञानसुखादिनाशकत्वे ज्ञानसुखादीनां बहुक्षणावस्थायिताप्रसङ्गेन परस्य सिद्धान्तभङ्गप्रसङ्गात् । ------------------भानुमती----------------- व्दित्वप्रत्यक्षच विशेषसामग्रीत्यभ्युपगमात्, सामान्यसामग्या: विशेषसामग्रीसमवहिताया एव स्तकार्यजनकत्तात्। एतेनापेक्षाबुन्देरपे स्वन्दितीयक्षणततिगुणत्वेन नाशापत्या दित्वनिर्विकल्पक्षण एतापेक्षाबुन्दिनाशे चतुर्थक्षणे दित्वनाशाद विषयाभावेन तत्क्षणे दित्वविशिष्टप्रत्यक्षानुपपतिरिति प्रत्याख्यातम् दित्तप्रत्यक्षरुपतिशेषकारणामातात् तृतीयक्षणेऽपेक्षाबुन्दे शायोगात् ।
नत्वेवं प्रथमकल्पे गज्ज्ञानानन्तरं मुतिस्ताहशज्ञानानन्तरं तदात्मानी ज्ञानाधनुत्पत्या तलाशाजुपपतिः । तळ्यक्तित्वेन स्तस्यैत स्वनाशकत्वे तस्य क्षणिकत्वापतिः । यदि च तदनन्तरमपिता घटादिसंयोगोत्पत्या तदेव नाशकमित्युच्यते तथापि महाप्रलयपूर्ततृतीयक्षणोत्पहाचरमात्मसाक्षात्कारव्दितीयक्षाणे गुणोत्पादस्तीकारे क्षणिकगुपानीकारेण तृतीयक्षणे महाप्रलयानुपपते: तलाशकं दुर्लभमेत । न च चरमात्मसाक्षात्कारेणादृष्टमानाशे कारणाभावेन महापलयानुपपतिरिति वाच्यम् महाप्रलयानुरोधेन तत्क्षणस्यैव तजनकाहष्टमारनाशे प्रतिबन्धकत्तोपगमादित्याशहायामाह - चरमज्ञानादिकं त्विति । प्रकरणकार एतद दूषयति-तमेति । यद्यपि प्रकृतकल्पस्य क्षाणघटिततया क्षणभेदेन कार्यकारणभावानात्यप्रयुकगौरवमस्त्रोत तथापि स्पष्टत्वातदपेक्ष्य अयुपगमतादेन प्रकारान्तरेण परिष्तारमाह एतत्क्षणावृत्तियोग्यविभुविशेषगुणत्वेनैव नाशकत्वौचित्यात् = नाशकारणत्तस्य न्याय्यत्वात् । एतत्क्षणोतरक्षणतित्वापेक्षया एतत्क्षणावतित्वस्य लघुत्वात् । तथा च न मुको मुक्तिप्राक्षणोत्पहाचरमज्ञाता-सुवादितंसपसङ्गः, मुक्तिकालीनज्ञानसुखादेः मुक्तिपूर्वक्षणवतित्तेन नाशकतातच्छेदकानाकान्तत्वात्, सामग्री वरहे कार्योदयायोगात् । न चापेक्षाबुन्देः तृतीपक्षणे नाशापति: "पूर्वोत्तरीत्या तस्बिावास्य नाश्यतावच्छेदककोटी नितेशात् । ततश्चैवमपि मुक्तेः संविदानन्दमयत्वमव्याहतमेवेति भावः ।
अथापेक्षाबुन्दिनाशे ब्दित्वादिप्रत्यक्षस्य कारणत्वं न सम्मतति, घरदयविषयकापेक्षाबुदिजन्यघटायनिर्विकल्पकात्मतः परन्दयविषयकापेक्षाबुन्देः घटल्दयाब्दित्वसतिकल्पनेता नाशापतिः । एतमपेक्षाबुदिन्दितीपक्षणे योग्यविभुविशेषगुणोत्पतिस्तीकारपक्षे घरदयविषयकापेक्षाबुदिदितीपक्षणोत्पलपरदयविषयकापेक्षाबुन्देः घरदयनिर्तिकल्पकेन च नाशापतिरिति चेत् ? न, अपेक्षाब्दिनाशे दित्तप्रत्यक्षस्य स्वप्रागभावाधिकरणक्षणपागभावाधिकरणक्षणतित्वसम्बन्धेनौव दित्वप्रत्यक्षादेः कारणत्वस्वीकारादिति मुक्तावलीमञ्जूषाकारः (कारि. २२५.मु.मं. पू.१२)
यत्तु आत्ममनोयोगादिनाशादेव मुक्तो ज्ञानसुखादिनाश: इति तन्न, पूर्तिलात्ममन:संयोगादिनाशानां सर्वदात्मनि सत्तेन सर्वेषां ज्ञानादीनां दितीपक्षणे नाशापतेः । न च तस्य स्वप्रतियोगिजन्यज्ञानादिनाशकत्वासायं दोष इति वाच्यम्, आत्ममनोयोगादिनाशस्य स्वप्रतियोगिजन्यज्ञानसुखादिनाशकत्वे ज्ञानसुखादीनां क्षणमागस्थापितापत्तिजिराकरणेऽपि नाशप्रतियोगिन आत्ममन:संयोगस्य बहुतरक्षणावस्थापित्वेन तेषामपि बहुक्षणावस्थायिताप्रसङ्घन = क्षणाचतुष्टयावस्थापितापत्या परस्य = नैयायिकस्य सिन्दान्तभप्रसशत् = ज्ञानादीनां तृतीयक्षाण
અપેક્ષાબુદ્ધિનો નાશ ચતુર્થક્ષણે થશે. વિશેષ સામગ્રીની ગેરહાજરીમાં સામાન્યસામગ્રીથી વિશેષ કાર્ય ઉત્પન્ન થઇ ના શકે. ભાણાવવાનું કામ સામાન્ય શિક્ષક કરે છતાં પણ વિજ્ઞાન ભાગવા માટે તો વિજ્ઞાનના શિક્ષકની જ જરૂર પડે, ઇતિહાસના શિક્ષક વિજ્ઞાન ન ભાગાવી શકે. તથા મુક્તિની પૂર્વ ભાગે ઉત્પન્ન થયેલ ચરમ જ્ઞાન વગેરેનો નાશ ઉત્તરક્ષાવૃત્તિત્વવિશિષ્ટ સ્વ = ચરમજ્ઞાન વગેરે દ્વારા જ થશે. આથી | અંતિમ જ્ઞાન ઉત્પન્ન થયા પછી અન્ય વિશેષગાગ મુક્તિમાં ઉત્પન્ન ન થવા છતાં મુક્તિમાં ચરમ જ્ઞાનાદિના નાશકનો દુકાળ નહીં પડે. આ રીતે મોક્ષમાં જ્ઞાનાદિનો નાશ સિદ્ધ થશે. <–
तन्न.। परंतु ५२२ श्रीम६ उपरोसनेयायिय साये समत नथी. श्रीमछर्नु साना प्रतिवामा मेयन છે કે એતક્ષાગઉત્તરક્ષાવૃત્તિત્વવિશિષ્ટ યોગ્ય વિભુવિશેષગુણને નાશક માનવામાં નાશકતાઅવચ્છેદક ધર્મના શરીરમાં ગૌરવ આવી પડે છે. તેની અપેક્ષાએ એતક્ષણઅવૃત્તિ યોગ્ય વિભુવિશેષગુણને નાશક માનવું ઉચિત છે, કારણ કે તેમ કરવામાં નાશકતાઅવછેદક ધર્મનું શરીર લઘુ બને છે. આમ લાઘવ સહકારથી એતન્નાણાવૃત્તિયોગ્યવિભુવિશેષગુણત્વમાં નાશકતાઅવચ્છેદકતા સિદ્ધ થવાથી મુક્તિમાં ચરમ જ્ઞાનાદિનો નાશ થવાની આપત્તિ નહીં આવે, કારણ કે એતક્ષાણ = મુક્તિપૂર્વક્ષામાં ચરમજ્ઞાનાદિ વૃત્તિ હોવાથી મુક્તિ અવસ્થામાં રહેલ મુક્તિપૂર્વક્ષાગોત્પન્ન ચરમ જ્ઞાન આદિ સ્વયં મુક્તિપૂર્વક્ષણોત્પન્ન ચરમ જ્ઞાનાદિના નાશક નહીં બની શકે અને અન્ય કોઇ વિશેષ ગુણની મુક્તિમાં ઉત્પત્તિ થતી નથી, કે જે ચરમ જ્ઞાનાદિનો નાશ કરી શકે. આ રીતે મુકિતમાં પૂર્વકાલીન સુખ, જ્ઞાન આદિ १ दृश्यतां ४२ तमे पृष्ठे.