SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१२ लोके द्वितीयः प्रकाशः ** मुक्तावलीप्रभाकुमतनिरासः येषान्त्वत्यन्ताभाव एव तादृशप्रतीतिविषयस्तेषामन्तरा श्यामे घटे कथं 'रक्तं नास्ती 'ति प्रतीतिः ? ध्वं से सम्बन्धस्य सामयिकत्वानुपपत्ते:, तत्सम्बन्धस्वस्याऽव्याप्यवृत्तित्वे तु रक्तत्वावच्छिन्नप्रतियोगिताकत्वस्य तत्त्वकल्पनौचित्यात्, अत्यन्ताभावे प्रतियोगिनः कालभेदमनन्तर्भाव्यैव लाघवेन अत्यन्ताभावस्वरूपस्य • भानुमती. घटादेः प्रागभाव एव इति यथाबोधमनुसरणीयम् । वाकारो व्यवस्थायाम् । सा चास्मदुक्तलक्षणैत बोध्या । न च 'भूतले संयोगेन घटले नास्ती' तिप्रतीतिविषयो धतंसः कथं ? स्वपरिणामित्येव तद्ध्वंसाभ्युपगमादले कान्तवादिभेरिति शहनीयम्, ध्वंसरूप साक्षात्सम्बन्धेन स्वप्रतियोगिपरिणामित्येव सत्वेऽपि भूतले यो ध्वस्त' इत्यादिपर्वलौकिकस्वारसिकप्रतीति प्रयोगात् परम्परासम्बन्धेन भूतलादावपि तत्सत्वाभ्युपगमात् । एतेन 'भूतले घटले भविष्यति, न तु पर्वते' इतिप्रतीतिरपि व्याख्याता, चक्रादिवत् भूतलेऽप्यविष्कभावविनिमुक्ताधिकरणता सम्बन्धेन परादिप्रागभावस्वास्खलिताप्रसितीति-व्यवहारानुरोधेनाभ्युपगमात् अभाव सम्बन्धेन तु मुद्रादिस्वद्रव्यं एवं घटादिप्रागभाव इत्यादिकं विभावनीयं पर्युपासितगुरुकुलैः स्वसमयानुसारेण । येषां कलां मते तु पादे अत्यन्ताभाव एव तादृशप्रतीतिविषयः = 'भूतले संयोगेन घटले बास्ती तिथीमोचर: वरुण ध्वंसः तेषां चौगानां मते यत्र पूर्व रक्तरूपाधिकरणे पटे पावेन खतरूपनाशानन्तरं श्याम रूपमुत्पां ततः पुनः पाकेन श्यामनाशानन्तरं रक्तरूपमुपजायते तत्र स्थले अन्तरा = मध्यमकाले श्यामे इवामरूपाधिकरणे घंटे कथं 'रक्तं रूपं नास्तीति प्रतीतिः स्यात् । न हि तप खतरूपात्यन्ताभावो विषयः स्वीकर्तुमहते, तस्य स्वतरूपध्वंसादिव्यधिकरणत्वाभ्युपगमात् परेण मातु स्वरूपध्वंसस्त्र प्रतीतिविषयत्वाभ्युपगमाझ तदनुपपतिः । न च प्राचीनायकसम्मतेन्ताभावस्य स्वप्रतियोगि प्रागभाव-प्रहरांरविरोधित्वनियमे मानाभावेन मे घंटे 'स्वतं रूपं जास्ती 'विधियोऽनुपपतिरिति = केन वक्तव्यम्, तथा सति पुना रक्ततादशायां घंटे 'खतं नास्ती 'तिधिय आपते: । न च तदानीं तत्र खतरूपात्यन्ताभावस्य सत्वेपेितत्तच्ये ऽधिकरणेन समं सम्बन्धत्वविराप्रतीतिप्रसङ्ग इति स्वीकर्तव्यम्, अत्यन्ताभावस्त्र नित्यत्वेन अत्यन्ताभावस्वरूपस्य सम्बन्धस्य सामयिकत्वानुपपतेः कादाचित्कत्वाऽसम्भवात् । एतेन - -> अन्तरा श्यामे घटे एवं स्वरूपात्यन्ताभावस्वरूपस्य संसर्गता न प्राक् न वा पश्चादिति का रक्ततादशायां घटे 'रक्तं नास्ती'नि प्रतीति-प्रयोगों प्रसज्येते इति <- प्रत्याख्यातम्, तत्सम्बन्धत्वस्य स्वरूपेऽधिकरा संसर्गत्वस्य अव्याप्यवृतित्वे = कालिकाऽव्याप्यवृतित्वस्वीकारे कालिका ल्याप्यवृतित्वस्वीकारे तु ध्वंसे उपलक्षणात् प्रागभावे च रक्तत्वावच्शिप्रतियोगिताकत्वस्य तत्वकल्पनौचित्यात् कादाचित्कत्वाभ्युपगमरूपत्वात् न च ध्वंसप्रतियोगिताया निरखच्छेिशत्वनियमेनैतत्कल्पना न युक्तिमतीति वक्तव्यम्, 'घटत्वेन घटले नष्टो, न तु = अत्यन्ताभात = येणाऽपीति सार्वजनीनस्वारसिकप्रतीतिबलाझाप्रतियोगिताया अपि सार्वाचोक्षत्वाभ्युपगमात् । एतेन -> घटध्वंस-प्रागभावयो: धर्मावच्छिन्नप्रतियोगिताकत्वे मानाभावेन <- (मु. प्रभा.पु. २६५) इति मुक्तावलीप्रभाकृतो नृसिंहशास्त्रिणो वचनं निरस्तम् । न च तथापि कादाचित्कतमत्यन्ताभावस्वरूपस्याधिकरण संसर्गत्वे कल्पनीयं अतसीतत्वावप्रतियोगिताकते इत्यवगमनाविरह इति शङ्कनीयम्, अत्यन्ताभावे प्रतियोगिनः સંયોગસામાન્યમાં ઘટપ્રતિયોગિકત્વ રહેવા છતાં અભાવપ્રતિયોગિઘટપ્રતિયોગિકત્વ રહેતું નથી, કેમ કે ત્યારે ઘટ અભાવપ્રતિયોગી બનતો નથી. આ જ રીતે પર્વતમાં સંયોગ સંબંધથી ઘટ રહેતો ન હોય અને ભૂતલમાં સંયોગ સંબંધથી ઘટ રહેતો હોય ત્યારે ‘ભૂતલમાં સંયોગ સંબંધથી ઘર નથી' આવી પ્રતીતિને અવકાશ રહેતો નથી, કારણ કે ત્યાં સંયોગસામાન્યનિષ્ઠ અભાવપ્રતિયોગીપપ્રતિયોગિકન્યવિશિષ્ટ પર્વતઅયોગિક-નિરૂપનો સંબંધથી ઘર ભૂતલમાં નથી રહેતો, પરંતુ પર્યંતમાં રહે છે. માટે ત્યાં 'પર્વતમાં સંયોગ સંબંધથી ઘડો નથી' એવી પ્રતીતિ સંગત થઈ શકશે. પ્રકારનાઅવચ્છેદ સંબંધની કુક્ષિમાં જે અખાયનો પ્રવેશ કરવામાં આવેલ છે તે યથાસંભવ રીતે નાશ અથવા અત્યંતાભાવ જાણવો. માટે ઉપરોક્ત પ્રતીતિનો વિષય ક્યાંક નાશ પણ બનશે તથા ક્યાંક અત્યંતાભાવ પણ બની શકશે. ઘટ પર ઠંડુ પ્રહાર થયું. પછી ઘટાભાગની પ્રતીતિ થાય તો તે પ્રનીનિનો વિષય નાશ થશે અને ઘરને ભૂતલમાંથી ખસેડી લેવામાં આવે ત્યારે ઘટાભાવની પ્રતીતિ થાય તો તે પ્રતીતિનો વિષય અત્યંતાભાવ બનશે. આ રીતે ઉપરોક્ત પ્રતીતિની ઉપપત્તિ સ્યાદ્વાદીના મતમાં પણ वर्ध शड़े छे. वेन ह नाशने 'नास्ति' प्रतीतिनो विषय न भानवमां जाधा ચેપાં. પરંતુ જે નૈયાયિક - ધોષિક વિદ્યાનો ભૂતલમાં ઘડો નથી' આ પ્રતીતિના વિષય તરીકે અત્યંતભાવનો જ સ્વીકાર કરે છે. તેમના મતે એક દોષ એ આવશે કે જે સ્થલમાં પૂર્વે લાલરંગવાળો ઘડો પાક દ્વારા પાછળથી શ્યામ બને છે અને ફરીથી તે પાક દ્વારા साल जनवानो इथे ते स्थानमां यारे मध्य अवस्थामा घडो श्याम इथे त्यारे 'रक्तं नास्ति' भावी प्रसिद्ध प्रतीति तेमना मत मुज થઈ નહિ શકે, કારણ કે ત્યારે ત્યાં રક્ત રૂપના અત્યંતાભાવને વિષય માની શકાતો નથી. રક્ત રૂપના પ્રાગભાવ અને પ્રધ્વંસના -
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy