________________
* रुचिदतमिश्रमनिराकरणम्
१८३
प्राभाकरस्य शिरसि प्रहारो न त्वस्माकम् ।।
यत्तु ज्ञानस्य पूर्वमनुपस्थितत्वात् 'जानामी'त्यत्रापि विशेषणतया भानानुपपत्तिरिति, तन्न, तस्याऽऽत्मवित्तिवेद्यत्वात् 'अहं सुखी' इत्यस्यापि 'सुखं साक्षात्करोमी' त्याकारत्वात् अनभ्यासादिदोपेण तदनभिलापात् ।
-----------------भानमती -------------- ख्यातिपतिक्षेपकरण प्राभाकरस्य शिरसि प्रहारो न त्वरमाकं अन्यथाख्यातिवादिनामनेकान्तवादिनाम् । इदं प्रभाकरमिश्रमतं -> गतहारं प्रति गवहर्तज्ञानत्वेन हेतुत्वं न तु व्यवहर्तव्यमिताज्ञानत्वेन, गौरवात् । भमस्थले रजतव्यवहारानुकूलशवितरस्त्येव रजतज्ञाने कितु दोषामिभुता सा जायते इति न तपा रुजते व्यवहार:, रजतज्ञानं न शक्ती प्रवर्तकं कित्तिन्द्रियजा 'इदं' ज्ञानमेव, रजतार्थिप्रत्यर्थं तूपस्थितरजतभेदागहं तदपेक्षत इति रुजतज्ञानं कारणतावरछेदकमिति <-प्रभाकरमिथं प्रति तत्वचिन्तामणिकृत: -> रजतज्ञानस्य शुक्तिविषयत्तापतेश्च, रजतार्थिप्रततो रजतज्ञानं हेतुः न तु वदवच्छेदकमिति (अन्यथाख्यातिवादरहस्ये) उक्तत्वात् । 'लाघवेन स्वविषये ज्ञानस्य प्रवर्तकत्वं सर्वेरेवाऽहाप्रवतौ तथावगमादिति चेत् ? हन्तवमन्यधारयातिरस्तु, न (वयथासिदारजतज्ञानस्याऽपवर्तकत्वमिति <- (त..िप्र.वं. प. ८०३) उक्तिरपिनारमा क्षतितरीयतधाताम्। अत एव प्रभाकरमिश्रं प्रति-> नज़ तदन्यवहारजनकत्तं यदि तविषयत्वं तदा रजतज्ञानमपि शाक्तगोचरमिति तवाऽन्यथाख्यात्यापति: <- (त.चिं.प्र.प. 683) इति प्रकाशकृदुक्तिरपि नो न क्षतिकरीति ध्यगम् ।
यत्तु स्वप्रकाशनरो ज्ञानस्य पूर्वमनुपस्थितत्वात् 'जानामी'त्यत्रापि विशेषणतया भानानुपपत्तिः, तत्प्रकारकज्ञान प्रति तविषयकज्ञानस्य कारणत्वात्, कारण विना कार्यानुत्पते: इति नैयापिकवततव्यम्, तन्न चारु, तस्य = ज्ञानरुण आत्मवित्तिवेद्यत्वात् = आत्मसमानवितिहात्वात् = आत्मगहसामगीनियतसामरीगाह्यत्वादिति लावत् । अभावत्वामानेऽप्यभावत्वविशिष्टबोधवदिति गम्यम् । न हि ज्ञानाऽभाने आत्मभान सम्भवति । न च तदमानोऽपि 'अहं सुखी'ति भातारण सर्वसिदत्वादिति (हश्यतां प. ११०) वाच्यम् 'अहं सुखी'त्यस्यापि ज्ञानस्य 'सुखं साक्षात्करोमी'त्याकारत्वात् = सुखसाक्षात्कारवानहमित्याकारकत्वात् । अनेन -> प्रतते जानाऽमानोऽपि सुखविशिष्टात्मभानामिति विशेषणज्ञानसापेक्षीत तदतिशिष्ठशीरिति <- (त. चिं. प्र. प. 680) तत्वचिंतामणिप्रकाशकारस्य रुचिदत्तमिश्रस्य वचनं निरस्तम् । न च तर्हि अहं सुखं साक्षात्करोमीति व्यवहारः कथं नोपजायत इति शनीयम्, अनभ्यासादिदोषेण तदनभिलापात् = 'सुखं साक्षात्करोमी'तिळगतहाविरहात, 'पर्वतो दहति', 'भाजन गलति', 'नागरमागतमि'त्यादिपगोगवादपपतेः ।
यतु स्तप्रकाशे कारणानुपपतेः, सक्षिकष्टमेत प्रत्यक्षां, तविषयजन्यमेत प्रत्यक्षमिति गारोत्त । अन्यथा कारण तिना कार्यानुत्पति-ज्याप्त्योर्विनिगमतं काराणसत्वेऽपि प्रतिबधात् कारणानुत्पादे कारणत्वमपत्यूहम्, कलाकारणं तिना कार्योत्पादे कारणतामहः कार्यानुत्पादचेति (प. १९९) चिन्तामणिकृतोक्तम् तत्तु स्वविषयत्ते ज्ञानसामान्यसामग्रीमानं तगम, घनादिविषयत्ते वचिदिन्द्रियशिकर्षः, क्वचिल्लिादिः, परप्रकाशेऽनतस्थानात् स्वप्रकाशतानिर्वाहककल्पनामां गौरवण प्रामाणिकत्वादित्येतं <- (त..िप्र.वं आ.प. ८०३) जयदेवमिश्रेणैव तृषितम् ।।
છે. અર્થાત્ પુરવર્તી છીપનું રજતત્વરૂપે ભાન થાય છે. શુક્તિ શુતિરૂપે રહેલી હોવા છતાં તેનું અન્યથા = અન્ય પ્રકારે = રજતત્વરૂપે ભાન થવાથી અન્યથાખ્યાતિ માનવાની આપત્તિ આવશે. <- તો તેનું સમાધાન એ છે કે આ અન્યથાખ્યાતિની આપત્તિનો પ્રહાર प्रमा२भियानाअनुयायीना मतमा आपथे, राग नेमो अन्ययाध्यानि वीरता नथी. 'इदं' शानने प्रत्यक्ष३५ भने 'रजतं' शानने प्रभुतत्ता स्मशास्१३५ मानीन 'इदं रजतम्'मीशाननो प्रमा२मिथ स्वीकार छ, सतेना मते हो वान सत्या હોય છે. ભ્રમ = અન્યથાખ્યાતિ તેને સ્વીકાર્ય નથી. પ્રભાકરમિથની આ વાત બરાબર નથી અને અમને (=સ્યાવાદીને) પારા માન્ય નથી. અમે તો ભ્રમ = અન્યથાખ્યાતિનો સ્વીકાર કરીએ છીએ. તેથી તૈયાયિકે આપેલી અન્યથાખ્યાતિની આપત્તિ અમારે અનિટાપત્તિ નથી, પરંતુ ઈટાપત્તિ છે.
*ज्ञान आत्भवेध छे.* यत्तु ज्ञा.। शानने १५३० मानामा पूर्व वामां आपे (भो ५.५४५) -> शन सोत्पतिनी पूर्व सात होवाथी 'अहं घटं जानामि' मा शानमानेन = शान विशेषा३ मान शयन थे, १२॥ ॥२६ शान प्रत्ये તદ્વિષયક જ્ઞાન કારાગ હોય છે. <– તે બરાબર નથી, કારણ કે જ્ઞાન આત્મવિત્તિવેદ્ય હોય છે. આત્મગ્રાહક સામગ્રી દ્વારા જ જ્ઞાન પ્રકારરૂપે = વિશેષાગરૂપે ગૃહીત થાય છે. આશય એ છે કે “ત...કારક જ્ઞાન પ્રત્યે તદ્વિષયક જ્ઞાન કારાગ હોય છે.' આ નિયમ જ્ઞાનપ્રકારક आन माटेवा पतो नथी. शाननी मसुम पारमात्मवित्तिवेध लोय छे. नेथी सुमन शान र 'अहं सुखी' को यथाना अह 'सुखं साक्षात्करोमि' मारीत यायचं. पापा स्व३५ यार न यथार्नु रामेछ नोसन्यास नयी. १ रनो