________________
१११ न्यायालोके प्रथमः प्रकाश: * नानाशास्त्रानुसारेणोपयोगस्प ज्ञानादिनिमितत्वोपपादनम् *
अपि चाहंपत्ययप्रत्यक्षादेव सिद्धयत्यात्मा । न चायं प्रत्ययो लिङ्गजः शब्दजो वा, तद्व्यापारविरहे जायमानत्वात् । न च सविकल्पकत्वादप्रमाणं, सम्यगर्थनिर्णयरूपत्वेन तस्यैव प्रामाण्यव्यवस्थापनात् । न चास्य प्रत्यक्षस्येन्द्रियाऽजन्यत्वादप्रत्यक्षत्वं, वाह्येन्द्रियव्यापारविगमेऽपि स्पष्टताजीवातुकतादृशस्वसंवेदनप्रत्यक्षोपगमात्, तव्या
----------------भानुमती ------------------ तहानीमुपयोगरूपव्यापारस्पाकरे निरस्तत्वात् <- । तदक्तं अध्यात्ममतपरीक्षायामपि -> मानसादिपतति प्रति मनोयोगत्वादिनाऽपि हेतुत्वम् । अत एत सुषपातस्थायां कालगोगाहितप्तास-प्रश्वासादिगापारसम्भवेऽपि मनोयोगव्यापाराभावासोपयोग इति तदा ज्ञानाहानुत्पतिनिर्वाहायोपयोगाभावभणितिराकरे व्यवस्थिता (लो. १२) इति । तदुक्तं स्यादवादकल्पलतायां -> न चेन्द्रिगहिकर्षादिौत ज्ञानोत्पती सामान्यतो ज्ञान प्रति ज्ञानहेतुत्ते मानाभात:, सुषुपौ ज्ञानानुत्पतिनिहालोपयोगस्य ज्ञानहेतुत्वसिध्देः <- (स्त. 9. का. 19. प. -9८५) इति ।।
ननु सतऽप्यात्मन: घटस्रोत प्रत्यक्षेण दर्शन किं न भवति ? तोऽनुपलब्ध्या तरुणाऽमात एव सिध्यतीत्याशशायां प्रकरणकदाह -> अपि चेति । अहं जानामी'त्याकारकस्य अहंप्रत्ययस्यानुभवसिदत्वादेव = अहंप्रत्ययप्रत्यक्षादेव सिध्यत्यात्मा। अवकारोऽयोगव्यवच्छेदार्थः । न च अयं प्रत्ययः = दर्शितोऽहंप्रत्ययः न साक्षात्कारस्वरूपः किन्तु लिज: = अनुमितिलक्षणः, शब्दज: = शाब्दबोधात्मको वेति वाच्यम्, तदव्यापारविरहे = लिहादिव्यापारीभूतपरामादिविरहदशायां जायमानत्वात् । न हि तथाव्याप्त्यादिप्रतिसoधानमस्तेि। किस, आत्मत्वविशिष्टस्याऽयोग्यत्वे साध्याऽपसिन्दद्याऽनुमानपततिर्दधदैव । तदक्तं शास्त्रवार्तासमुच्चयेऽपि -> सतोऽस्य तिं घर-स्रोत प्रत्यक्षेण न दर्शनम् ? :अस्त्येव दर्शन रपमहप्रत्यगवेदनात् ॥॥॥ तदुक्तं योगशास्त्रवृत्तो श्रीहेमचन्द्रसूरिभिरपि -> स्वसंवेदनत: सितः स्वदेहे जीत इष्यताम् । अहं तुःखी सुखी ताऽहमिति प्रत्यययोगतः ॥ (प्र.२/गा.१९/त.गा. २०) धर्मसङ्ग्रहणौ श्रीहरिभद्रसूरिभिरपि -> धम्मा :अतग्गहादी धम्मी एतेसि जो स जीवो तु । तप्पचक्रवतणतो पत्त्तवरवो चेत तो अत्थेि ॥४६॥ इत्युक्तम् ।।
नु यहोवमात्मा प्रत्यक्षः कथं तर्हि तर शरीराभेदबुदिः ? धर्मिस्वरूपस्य शरीरभेदस्याऽपि गहादिति चेत् ? न, शान्तावा तद्गहेऽपि शरीरभेदपकारतगहाभावात् तदभेदबन्दपपपतेरिति नाजुपलब्ध्याऽऽत्माऽमावनिश्चय इत्याधिकं स्यादवादकल्पलतायाम् (9/1५९)।
न चेदमहप्रत्यक्ष सविकल्पकत्वात् अप्रमाणं, निर्विकल्पस्त प्रमाणत्वोपगमादिति वाच्यम्, सम्यगर्थनिर्णयरूपत्वेन तस्य = सविकल्पकस्य एव श्रीहेमचन्द्रसूरिप्रभृतिभिः प्रामाण्यव्यवस्थापनात् । तदक्तं प्रमाणमीमांसायां 'सम्यगनिर्णय: प्रमाणम्' ( ) इति ।
न च अस्य प्रत्यक्षस्य = अहं जानामी'त्याहाकारस्थाहप्रत्ययस्य स्वादवादिना प्रत्यक्षत्वेनाभिमतस्य इन्द्रियाऽजन्यत्वात् = इन्द्रियव्यापारजन्यत्वविरहात् अप्रत्यक्षत्वम्, इन्द्रियार्थसहिसकर्षोत्पनज्ञानस्गत प्रत्यक्षात्वात्, :अत एव आत्माऽपि न प्रत्यक्षत्वव्यपदेशभा, प्रत्यक्षज्ञानविषपतगत विषयस्य प्रत्यक्षत्वव्यपदेशात् प्रत्यक्षविषयतायामिन्द्रियार्थसडिलकर्षस्गत नियामकत्वाभ्युपगमादिति वाच्यम्, बाह्येन्द्रियव्यापारविगमेऽपि स्पष्टताजीवातुकताहशरवसंवेदनप्रत्यक्षोपगमात् = स्पष्टताभिधानविषयतात्मकालम्बनेनाप्रत्ययस्वरूपस्वसंवेदने प्रत्यक्षत्ताडीकारात्, स्पष्टताख्यविषयताला: प्रत्यक्षलक्षणत्वात्, अनुमित्यादितो विशदतरत्वात् सर्वेषां स्वसंवेदासिन्दस्याहप्रत्ययस्य प्रत्यक्षत्वापलापायोगात् । तदुक्तं प्रमाणनयतत्त्वालोकालद्वारे -> स्पष्टं प्रत्यक्षमिति । अनुमानाधाधिक्येन विशेषप्रकाशनं स्पष्टत्वमिति <- (प्र.न.त. २/२-३)।
8 महंप्रत्यय आत्मसाधर-जैन 88 अपि.। ण, जी पात मेछ। 'अहं जानामि' ' छु' वा प्रत्ययन सामाथी । भामा सियाय . » ‘આ અહંપ્રત્યય પ્રત્યક્ષ નથી, પાગ લિંગજન્ય અનુમિતિજ્ઞાનસ્વરૂપ અથવા શબ્દજન્ય શાબ્દબોધસ્વરૂપ છે.' <– આવું કથન ન કરવું, કારણ કે લિંગસાનાદિના વ્યાપાર પરામર્શ વગેરેની ગેરહાજરીમાં તે ઉત્પન્ન થાય છે. વ્યાતિજ્ઞાન,પદજ્ઞાન વગેરેથી વિકલ વ્યક્તિને જે બોધ ઉત્પન્ન થાય તેને અનુમતિ કે શબ્દબોધ કહી ના શકાય. અહીં એમ નહિ કહેવું કે --> સવિકલ્પાત્મક હોવાના લીધે તે અહંપ્રત્યય અપ્રમાણ છે. <– કારણ કે સવિકલ્પક જ્ઞાન જ સમ્યફ અર્થસ્વરૂપનું નિર્ણાયક હોવાના લીધે પ્રમાણભૂત છે - આવું પ્રમાાગમીમાંસામાં કલિકાલસર્વજ્ઞ વગેરેએ વ્યવસ્થિત રીતે બતાવેલ છે. માટે અહંપ્રત્યયને અપ્રમાણભૂત કહેવાનું દુ:સાહસ નાસ્તિકે ન કરવું. -> “અહંપ્રત્યય ઇન્દ્રિયજન્ય ન હોવાથી પ્રત્યક્ષાત્મક નથી.' – એમ પણ કહી ન શકાય, કારણ કે બાહ્ય ઇન્દ્રિયનો વ્યાપાર ન હોવા છતાં અહંપ્રત્યયમાં સ્પષ્ટતા એક એવું ઔષધ છે કે જે અહંપ્રત્યયમાંથી નાસ્તિક દ્વારા પરાણે બહાર ખેંચી કઢાતા પ્રત્યક્ષસ્વરૂપ આરોગ્યને ટકાવી રાખે છે. મતલબ કે સ્પષ્ટતાનામક વિષયતાના બળથી સ્વાનુભવસિદ્ધ અહંપ્રત્યયમાં પ્રત્યક્ષત્વ માનવું જ પડશે. વળી, બ્રાહ્યઇન્દ્રિયનો વ્યાપાર હોતે છતે ઉત્પન્ન થનાર “ઘટને હું જાણું છું' એવા બહિરિન્દ્રિયજન્ય પ્રત્યક્ષમાં કર્તાસ્વરૂપે આત્માનું ભાન થાય છે, કર્મરૂપે વિષય એવા ઘટનું ભાન થાય છે અને ક્રિયારૂપે જ્ઞાનનું ભાન થાય છે. માટે બાહ્યઇન્દ્રિયજન્ય પ્રત્યક્ષમાં આત્માનું ભાન થતું