________________
निमितनाशस्योपादेयनाशकताविचार:
999
'घटीयपाकजरूपादीनामिव देहधर्माणामपि ज्ञानादीनां निमित्तनाशनाश्यत्वान्नाऽनुपपत्तिरि ति चेत् ? किं तर्हि तन्निमित्तं यन्नाशाज्ज्ञानादिनाशः । न तावत्प्राण एव, तत्सत्त्वेऽपि सुषुप्ती ज्ञानादिनाशात् । न च यद्विरहात्तदा न ज्ञानाद्युत्पत्तिस्तदेव तादृशमनुगतं तन्निमित्तमिति वाच्यम्, तादृशस्योपयोगस्य प्रसाधितत्वेनात्माऽभ्युपगमप्रसङ्गात्। ----------------भानुमती ------------------
ननु घटीयपाकजरूपादीनां विजातीयतेज:संयोगलक्षणनिमितनाशजन्यानाशप्रतियोगित्वं प्रतिबिम्तस्य च बिम्बविलयनाश्यत्वं इव देहधर्माणामपि ज्ञानादीनां निमित्तनाशनाश्यत्वात् = स्वजनततिमितताराणनाशजन्यनाशप्रतियोगित्वात् नानुपपति: = न करायपगमे ज्ञानलाशापति: न तैकत्वपरामर्शपलागाप्रसङ्गो न ता मतदेहसत्वे चैतन्यानाशाजापतिः इति चेत् ?
स्यादवादी तनिराकर्तुमपक्रमते -> किं तर्हि तनिमित्तं = ज्ञानादिनिमितकार ? यक्षाशात् = यत्प्रतियोगितहतंसात् ज्ञानादिनाश: । न तावत्प्राण एव ज्ञानादिनिमितकारणं सम्भवति, तत्सत्त्वेपि = प्राणस्य तिहामानात्वेऽपि सुषुप्तौ ज्ञानादिनाशात् गतिरेतव्यभिचारात् न प्राणनाशस्य ज्ञानादिनाशकाराणता सम्भवति । एतेन -> प्राणस्य चैतन्योपादानत्तं मास्तु, तलिमितत्वं त्वविरुदमेव, तानाशादेत च चैतन्यनाश:, आत्माऽभ्युपगमेऽपि तस्य नित्यत्वेन तमाशायोगात् । न च तत्त्छरीरे आत्मसंयोगनाशात् चैतन्याभात इति वाच्यम्, विभुत्वेना तत्संगोगस्यापि सागितत्वादिति <- निरस्तम् । न च विजातीयमता:संयोगस्य नाशस्त स्वप्रतियोगिजन्यत्तसम्बोज प्रतियोगितमा ज्ञानादिनाशे हेतुत्वमस्तिति वाच्यम्, सुषमो श्वासप्रश्वासादिसंतानानुरोटोन विजातीगमता:संगोगसावरणाऽपि आवश्यकत्तात् । न च जीतनयोनियनसत्वादेत तदा श्वास-प्रश्वासादिमतालः तन्नाशश्च प्रारब्धाऽष्ट्रवाशादेतेति तदन्यनाशे विजातीयमन:संयोगनाशस्य हेतुतेति वाच्यम्, एतं सत्यावश्यकत्वात् सर्तगाउदष्टनाशादेत ज्ञानादिनाशाभ्युपगमौचित्यात् । अत एव न विजातीयमन:संगोगेऽपि पानमस्ति, - विशेषपरिपाकादेव सुषप्त्यादिकाले जानानुत्पादात् । मानसे जिरिन्द्रियप्रदेशगमको परेणाऽपि तस्यैत शराणीकरणीयत्वात् । इदा तवत स्यादवादकल्पलतायां कानागारिकोपताल्पकायनारितकमतपतिक्षोपासामगुपगमवादेनोपपस्तम् (स्या. क. 9/199 - पष्ठ - ५८२)।
___ प्रकरणकारोऽज प्राचीनास्तिकमतमपाकर्तुमुपक्रमते -> न च यदविरहात् = गत्प्रतियोगतामातात् तदा = सुषप्त्यादौ न ज्ञानाद्युत्पत्ति: तदेव तादृशं = सुषधिकालीनज्ञानावत्पादपयोजकाभावप्रतियोगि अनुगतं तन्निमित्तं = ज्ञानादिनिमिततारणं इति वाच्यम्, इन्द्रिय सन्निकर्षादौ तत्वबाधात्, मशरणादिना सातं स्पशन्द्रेियससिकर्षसत्तेऽपि सुषपौ ज्ञानानुत्पादेनाऽत्तपन्यभिचारात् । न च तदा तत्प्रणिधााटिरहाल तज्ज्ञानोत्पाद इति वाच्यम् तर्हि प्रणिधानस्यैव तत्वमस्तु, तेनैवेन्द्रिगझिकर्षस्याऽन्यथासिन्दत्वात् । तादृशस्य = सुषधिकालीनज्ञानाहानुत्पादपयोजकानावपतियोगितोऽनुगतस्य ज्ञानादिनिमितस्य प्रणिधानादिपदप्रतिपाहास्य उपयोगस्य :या प्रसाधितत्वेन तदाश्रयतिधरा आत्माऽभ्युपगमप्रसङ्गात् । तदुक्तं स्यादवादरत्नाकरे -> 'उपयोगस्तु रूपादिगहाणगापार:, विषयान्तरासवते चेतसि सलिहितस्यापि विषपस्याऽग्रहणात् मिन्दः <- (२/१. प. ३१४) इति । तदवतं आत्मख्यातो -> सामान्यत एवं समवायेता ज्ञानादौ स्तजयोपयोगव्यापारसम्बहोता मा:संगोगत्वक एव हेतु-हेतुमदात इति लाघवात् । ब्यापारसम्बधानुधावत सुषमा ज्ञानारानुत्पादालाहाल,
नास्ति :- घटी। निमित्ताराना नाशथी पागायनो नाश यतो पाय ,मघटन ५। ३५ वगेरे पोताना નિમિત્તકારાગના વિનાશથી નષ્ટ થાય છે. બિંબના નાશથી પ્રતિબિંબનો નાશ થાય છે. તે જ રીતે દેહધર્મ જ્ઞાનાદિને પાગ પોતાના નિમિત્તકારાગના નાશથી નાશ માની શકાય છે. માટે મૃતદેહ હોને છતે પૈતન્યનો નાશ નહીં થઈ શકવાની આપત્તિ કે હાથ વગેરે કપાઈ જતાં ચૈતન્યના નાશની આપત્તિ વગેરેનો અવકાશ નથી રહેતો.
K Gपयोग यैतन्यशन छे - स्यावाटी k: सास्ति :- किंतः। यतन्यनुं निमित्त १॥२॥॥ शुंछ ? नानाशयी येतन्यनो = नाहिनो नाश थाय ७. सानानि નિમિત્ત કારાગ પ્રાણ તો ન માની શકાય, કારણ કે નિદ્રા અવસ્થામાં પ્રાણ હોવા છતાં જ્ઞાનાદિનાશાત્મક કાર્ય ઉત્પન્ન થવાથી વ્યતિરેક વ્યભિચાર સ્પષ્ટ જ છે. આથી પ્રાગનાશને જ્ઞાનાદિનાશક માની ન શકાય. --> જેના વિયોગથી સુપુમિદશામાં જ્ઞાનાદિ ઉત્પન્ન થતા નથી તે જ જ્ઞાનાદિઅભાવપ્રયોજક અભાવનો પ્રતિયોગી પદાર્થ જ્ઞાનાદિનો જનક = નિમિત્ત કારાગ બનશે. <-- એવું નાસ્તિક કહે તો તે વાત સાચી છે, પરંતુ જેની ગેરહાજરીથી નિદ્રામાં જ્ઞાનાદિ ઉત્પન્ન થતા નથી તે પદાર્થ બીજો કોઇ નહીં પણ ઉપયોગ જ છે. ઊંઘમાં કોમળ પથારી, તકીયા વગેરેની સાથે સ્પર્શન ઇન્દ્રિયનો સંયોગ હોવા છતાં તેનું ભાન થતું નથી. આથી અર્થબોધ પ્રત્યે ઉપયોગમાં=જ્ઞાનાત્મક બોધવ્યાપારમાં કારાગતા માનવી જ પડશે, જેનું વ્યવસ્થાપન અન્યત્ર ગ્રન્થકારશ્રીએ કરેલ છે. જ્ઞાનાદિજનક ઉપયોગનો આશ્રય જડ શરીર નહીં પણ ચેતન એવો આત્મા છે. જડ શરીર અને ચૈતન્ય વચ્ચે તો ધર્મ-ધર્મભાવ ઘટી શકતો નથી. મિયાં અને મહાદેવનો મેળ ના પડે. આ રીતે દેહભિન્ન આત્માની સિદ્ધિ થાય છે.