________________
ललितविस्तरा-सटीका
पं०... स्तोतव्यनिमित्तोपलब्धाविति' स्तोतव्याः-स्तवार्हा अर्हन्तस्त एव निमित्त-कर्मकारकत्वादेतः स्तवक्रियायास्तस्योपलब्धी-ज्ञाने। 'तन्निमित्ताधन्वेषणयोगादिति' तस्य-स्तोतव्यरूपस्य निमित्तस्याहल्ल. क्षणस्य निमित्तं, मादिकरत्वाद्यादिशब्दादुपयोगादिसंग्रहः, तस्यान्वेषणाद्-घटनादिति ।
टी...'प्रेक्षापूर्वकारिणा' मिति = बुद्धिपूर्वकप्रवृति कुर्वतामेवमेव स्तवस्तोत्रविषयकप्रवृत्तिर्भवतीति सम्दर्शनार्थमेवास्य सूत्रस्य-एतन्ममोत्थुणं सूत्ररूपस्तोत्रस्योपन्यासः-प्रौढार्थभितपदरचनारूप उपन्यासः कृत एवेति. . ये स्तुतियोग्या अर्हन्तः सन्ति त एवार्हन्तो निमित्तं-स्तवक्रियायाः कर्मकारकत्वेन हेतुरस्ति (कत्तुंर्व्याप्यं कर्म (सि. २-२-३) कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं कर्म च स्यात् (कत्तुरीप्सिततम, क्रियाजन्यफलाश्रयं कर्म) कर्ता च क्रियां विना न किञ्चिदाप्तुं शक्नोति, अत: कारणरूप-स्तुतिक्रियया यद् (अहंदादि) विशेषेणाप्तुमिष्यते स्तुतिका, तदहंदादि, कर्मकारक, किमर्थ स्तुतिरूपक्रियया तदहंदादि, आप्तुमिष्यते ? न निवर्तयितु, नापि गुणान्तराण्यापादयितु', आप्तमिष्यते, अपि त घटं पश्यतीति वत, विषयीकत्तुं महदादि, स्तुतिकर्ता, आप्तुमिष्यते इति ज्ञेयम्, क्रिया-हेतुः कारकम्' (सि. २-२-१) कारकत्वं च क्रियाजनकत्वम्, करोति क्रिया निवर्तयतीति व्युत्पत्तीष्येऽपि दर्शनात् । न च क्रियाशब्दस्य प्रधानक्रियायां मुख्यत्वेन कर्मादिकारकाणां प्रधानक्रियाऽनिवर्तकत्वात्कवं तेषां कारकत्वम्, वाच्यम्, सर्वेषां कारकाणां स्वस्वाऽवान्तर-क्रियाद्वारा प्रधानक्रियानिष्पादकत्वात्तदुपपत्तेः (जनकत्वोपपत्तेः) अर्थात् स्तवनक्रियां प्रति विषयनिमित्तभूताहद्भगवद्-विषयकोपलब्धौ-शाने संति, प्रेक्षावा विशेषज्ञानसम्पादनाय जिज्ञासोद्भवति यथा स्तोतव्यरूपस्य निमित्तस्याहल्लक्षणस्य किं निमित्तं-स्तोतव्यस्याईतः स्तुति कत, तत्र स्तोतव्ये कि विशेषतत्त्व वर्तते ? इति जिज्ञासा-शमनाय, सूत्रकारो द्वितीयसम्पदि स्तोतव्यनिष्ठमन्ययो. गव्यवच्छेदकविशेषणभितमादिकरत्वादिकमन्वेषयति घटते-बुज्यतः एक, जादिन्यादुपयोगादिसंग्रहः-तस्यान्वेषणाद्-घटनादिति. अत्र प्रेक्षावज्जिज्ञासा-शमनानुकूलसम्पदा क्रमघटना-संगतिरस्ति तद्वस्तु, दय॑ते तथाहि- ... (१) प्रथमः प्रश्न = प्राश्निकनिष्ठजिज्ञासाप्रतिपादकवाक्यं हि प्रश्नः केन निमित्तेन (कं विषयमुद्दिश्य) स्तवनरूपक्रियायाः प्रवृत्तिरस्ति ? अर्थात् स्तवनक्रियायाः किं कर्माऽस्ति ? के स्तोतुं भवन्तः प्रवृत्ताः ? (एष-प्रेक्षावतो जिज्ञासापूर्वकः प्रथमः प्रश्नः) प्रत्युत्तरम् = एवं प्रेक्षावत्पुरुषनिष्ठ-जिज्ञासायाः पूरणार्थ प्रथम-सम्पद उपन्यासः (प्राश्निकस्य प्रश्नं ज्ञात्वोत्तरदातुः कथनेच्छा प्रवर्तते, तत्कथनेच्छाया वाक्यरचनोपयोग उपन्यासः) कृतोऽस्ति, अर्थादहतो भगवतो विषयीकृत्य-विशेष्यीकृत्य स्तवनक्रियाप्रवृत्तिरस्ति, स्तवनरूपक्रियायाः कर्म विषवरूपनिमित्त) अर्हन्तो भगवन्तः सन्ति..: (२) प्रश्नः = अर्हत्सु भगवत्सु हेतुभूतं विशिष्टं कि तत्त्वमस्ति ? यतस्ते स्तोतव्या एव.
32