________________
१७४
ललितविस्तरासंस्कृतटीका
(७)शुभगुरुयोगः एषा सप्तमी, आशंसा, शुभगुरुयोगस्य कथ्यते, लौकिकसौन्दर्य प्राप्त्यनन्तरं लोकोत्तरधर्माधिकार आयाति, एतदपेक्षया पूर्वोक्तपरार्थकरणपर्यन्तगुणान् प्राप्य, ततः प्रथम कार्य शुभगुरुयोगनामकं साध्यं, अन्यथा यद्येतद् गुणरूपलौकिकसौन्दर्य-प्राप्तेरपेक्षा न भवेदेवं शुभगुरुयोगः साध्यो भवेत्तदा, सदोषजठरवान् पौष्टिकाहारं पथ्यं भुञ्जीत, तथा वस्तुतो गुरु. योगो नास्त्येव. एतादृशाय पथ्यं पथ्यं न, जठरे मलपुञ्जः समुदितश्चेत्, पाचकरसा दूषिताश्वेत्तदा मिष्टान्न पक्वान्नादिकं भक्षयेत् तदा न पुष्टि भवति, तथैव गुरुजनपूजा, परार्थकरणं, लोकविरुद्धत्यागादि लौकिक सौन्दर्यापेक्षा, न परन्तु शुभगुरुयोग कर्तुं प्रवर्तेत, यदा सामान्यगुरुजनमातापित्रादिकस्य विनयादिकं नहि कुर्वन् , तदा महाशुभगुरुसत्कं योगं विनयादिकं किं सत्यापयेत् ! यस्य सामान्योपकारो नास्ति, परस्मै किं करिष्यति, तदा महागुरोः किं करिष्यति,
तथा "तद्वचनसेवना" यथोदितगुरुवचनसेवना, न जातुचिदयमहितमाहेति, तथाऽष्टमी 'आशंसा, ' (८) तद्वचनसेवना भवतु, पूर्वोक्त-विशिष्टचारित्रयुक्ताचार्यरूप-गुरुवचनसेवना, कदाचिदपि, अयं गुरुरहितं न कथयतीति.
न सकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा " आजन्म-आसंसारं वा सम्पूर्णा भवतु ममेति, 'एतावत् कल्याणाऽवाप्तौ दागेव नियमादपवर्गः, ' तथा च भवनिर्वेदमार्गाऽनुसारिता-इष्टफलसिद्धि-लोकविरुद्धत्याग-गुरुजनपूजा-परार्थकरण-शुभगुरुयोग-आभवंअखडगुरुवचनसेवारूपकल्याणम्य (शिवमंगलमालायाः प्राप्तौ सत्यां शीघ्रातिशीघ्र, अष्टभवान्तः) एकान्तेन मोक्षो जायते, एते च भवनिर्वेदाद्या अष्टौ गुणाः, कल्याणरूपगुणाः, अचिन्त्यचिन्तामणिरूपवीतराग-भगवत् –त्रिलोकीनाथस्य प्रभाव-प्रसाद-सामर्थ्यतः फलन्ति, प्रकटा भवन्ति, प्राप्यन्ते इति गाथाद्वयार्थः । -अथ शास्त्रकारः प्रणिधानविषयिणी चर्चा सुन्दरशैल्या विस्तारयति
सकलशुभानुष्ठाननिबन्धनमेतत् , अपवर्गफलमेव अनिदानं, तल्लक्षणायोगादिति दर्शितं, असङ्गतासक्तचित्तव्यापार एष महान्, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति, प्रणिधानप्रवृत्तिविघ्नजयफलविनियोगानामुत्तरोत्तरभावात्, आशयानुरूपः कर्मबन्ध इति, न खलु तद्विपाकतोऽस्यासिद्धिः स्यात् युक्त्यागमसिद्धमेतत् , अन्यथा प्रवृत्त्याद्ययोगः, उपयोगाभावादिति,