________________
ललितविस्तरासंस्कृतटीका
१२१ तस्य-वचनस्यानादिभावात् “ तथात्वसिद्धः ” अपौरुषेयत्वसिद्धः, अस्यैव विपर्ययबाधकं पक्षान्तरमाह
"अवचनपूर्वकत्वं चैकस्य" यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वः कश्चिदेक आदौ वचनप्रवर्तकोऽर्हन्नभ्युपगन्तव्य इति भावः, एवमपि तर्हि अस्तु इत्याशय पर एवाह"तदपि" अवचनपूर्वकत्वं "तन्त्रविरोधि" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमविरोधि, कुत इत्याह-" न्यायतः" "सदकारणवन्नित्य" मिति नित्यलक्षणन्यायाद अनादिशद्धः-परपरिकल्पितसदाशिवादिवत् कश्चिदर्हन्निति वादप्रसङ्गादिति, " इतिः” परवक्तव्यतासमाप्त्यर्थः, परपक्षमाशड्क्योत्तरमाह-"न" नैव, एतत्परोक्तम्, अत्र हेतुमाह-" अनादित्वेऽपि " अविद्यमानादिभावेऽपि वचनस्य "पुरुषव्यापाराभावे" वचनश्वर्तकताल्वादिव्यापाराभावे "वचनानुपपत्त्या" उक्तनिरुक्तवचनायोगेन तत्तथात्वासिद्धेः, पक्षान्तरमपि निरस्यन्नाह
"न च” नैवावचनपूर्वकत्वं परोपन्यस्तं “कस्यचिद्" भगवतः, कुत इत्याह-"तदादित्वेन" वचनपूर्वकत्वेन “तदनादित्वविरोधात” तस्य-भगवतो, अनादित्वस्य-अवचनपूर्वकत्वाऽऽक्षिप्तस्य विरोधात्-निराकरणादिति, परमार्थमाह-" बीजाङ्कुरवदेतद् ” यथा बीजादकुरोऽकुराबीज तथा वचनादहन्नहतश्च वचनं प्रवर्तत इति, प्रकृतसिद्धिमाह-" ततश्च" बीजाकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य "प्रवाहतः” परम्परामपेक्ष्य " सर्वज्ञाभूतभवनवत्" सर्वज्ञस्यऋषभादिव्यक्तिरूपस्य प्रागभूतस्य भवनमिव वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदमिन्नस्येति । नन्विति-पराक्षमायां, एवमिति-पौरुषेयत्वे, सर्वज्ञ एवास्य-वचनस्य वक्ता सदासर्वकालं नान्यः-तव्यतिरिक्तः, कुत इत्याह-तस्य-वचनस्यासाधुत्वप्रसङ्गाद्-अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यमित्यस्माद्धेतोः.
" सः" सर्वज्ञः "अवचनपूर्वक एव कश्चित् " चिरतरकालातीतो “ नीतितः” अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्याभ्युपगन्तव्य इति गम्यते, अत्रोत्तरं-ननु वितर्कय बीजाकुरवदेतदित्यनेन ग्रन्थेन “प्रत्युक्तं” निराकृतमेतत्परिभावनीयं तु यत्नतः, तत्र सम्यक्परिभाविते पुनरित्थमुपन्यासायोगात् , न च जैनानां कचिदेकान्त इत्यपि प्रतिपादयन्नाहतथेति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद्-अर्थः-सामायिकपरिणामादिर्ज्ञानं-तद्गतैव प्रतीतिः, शब्दो-वाचकध्वनिः तद्रूपत्वात्-तत्स्वभावत्वाद् अधिकृतवचनस्य-प्रकृतागमस्य ततः "शब्दवचनापेक्षया" शब्दरूपं वचनमपेक्ष्य 'न' नैवावचनपूर्वकत्वेऽपि कस्यचित्सर्वदर्शिनो दोषः-अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह-" मरुदेव्यादीनां" प्रथमजिनजननीप्रभृतीनां स्वयमेव पकभव्यत्वानां तथाश्रवणात्-शब्दरूपवचनानपेक्षयैव सर्वदर्शित्वश्रवणात् , अथ 'तप्पुत्विया अरहये' तिवचनं समर्थयन्नाह-" वचनार्थप्रतिपत्तित एव" वचनसाध्यसामा