________________
afe freतरासटीका
(५) तथा ये, त्रिभुवनस्य - जगत्त्रयस्य भावानां - पदार्थानां प्रभावकान् - उद्योतकन् तीर्थकरानू - अर्हतः, भक्तया सत्यहृदयबहुमानातिशयतः समुपाश्रिताः - सम्यक्तया शरणाश्रिता जना - पुरुषास्ते, भवशीतं - भवीयभयङ्कर शैत्यपीडामपास्य - विनाश्य शिवं - मोक्षं यान्ति - गच्छन्ति.
१०१
एतदुक्तं भवति यद्यपि ते रागादिमीरहितत्वान्न प्रसीदन्ति तथाऽपि तानुद्दिश्याऽचिन्त्य - चिन्तामणिक रुपानू, अन्तःकरण शुद्धयाऽभिष्टवं च कर्तॄणां तत्पूर्विकैवाऽभिलषितफलावाप्तिर्भवतीति गाथार्थः ॥ ५॥
अर्थात् तात्पर्यशस्तु यद्यपि तीर्थकरा भगवन्तो रागादीनामत्येताभा ववन्तः सन्तो न प्रसीदन्ति तथापि, अचेतना चिन्त्यचिन्तामणि - सदृशान् तान् तीर्थंकरान् भगवत उद्दिश्य चित्तस्य नैर्मल्येन, एकाग्रतापूर्वकं स्तुति - कर्त्तारः- आराधकाः - सेवका भावविशुद्धिपूर्वकमेवाभिलषितफलं प्राप्नुवन्तीति ।
अथ यथा नामस्तवस्य गाथापश्चकं विवृतम्, तथा षष्ठीगाथाया विवरणं क्रियते - “ कत्तिय वन्दियमहिया, जेए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभं समाहिवरमुत्तमं दिन्तु ॥ ६॥
3
८
व्याख्याः=' कीर्तिताः ' = स्वनामभिः प्रोक्ताः, चतुर्विंशतिस्तीर्थकरा नामान्युच्चार्य सम्बोधिता—कथिताः, ' वन्दिताः ' मनोवचनकाययोगेन - मनसि भावजागृति कृत्वा, वचनतः शुद्धोच्चारणपूर्वकं कायेन पाणी कुड्मलीकृत्वा, मस्तकं नामयित्वा वर्धमानभावोल्लासपूर्वकं स्तुताः, वन्दिता-अभिवादनविषयीकृताः, 'महिताः ' - द्रव्यस्त वेन - पुष्षादिभिरचिताः - साधुश्रावकाभ्यां करणकारणप्रशंसा - अनुमतिभिः समभ्यर्चिताः 'क एते' इत्यत आह 'य एते ' ' लोकस्य ' - प्राणिलोकस्य - ( जीवराशौ ) मिथ्यात्वादिकर्ममलकलङ्काभावेन ' उत्तमा: ' = प्रधानाः, उर्ध्व वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेषु' इति वचनात् प्राकृतशैल्या (प्राकृते प्रायःव्यञ्जनान्तनाम्नोऽभावात् तमसादिशब्दान्त्य 'स' लोपात् तमादिशब्दास्तिष्ठन्ति, उत्उर्ध्वगमनार्थत्वेन, तमसोऽन्धकारात् उद्वै गताः, ) उत्तमा उच्यन्ते,
" त्वामामनन्ति मुनयः परमं पुर्मास -मादित्यवर्णममलं तमसः परस्तात् । " ( भक्तामरस्तोत्रे.) 'सिद्धाः 'सितं मातं ( बद्ध ) एषामिति सिद्धा:, कृतकृत्याः, अर्थात् कर्माभावेन प्रयोजन - कार्याभावः, अन्तरायस्यान्ते समस्तलब्धयः, ज्ञानदर्शनावरणध्वंसे ज्ञानप्राकट्यं मोहनीयकर्मविनाशे, इच्छारूपविकाराभावः, ततः प्रयोजनेच्छाभावः,
' अरोगस्य भाव आरोग्यं - सिद्धत्वं, तदर्थे बोधिलाभः, आरोग्यबोधिलाभः - जिनप्रणीत