________________
मलितविस्तरा-सटीका
(३) उचितक्रियावन्तः - विवेकनमनत उचिताऽनुचित-क्रियाणां मध्ये सर्वतोचितां-घटितांयुक्तियुक्तां क्रिया (कार्य) कुर्वन्ति, अहंदात्मानः, अल्लिोकानां स्तुति निन्दावाऽवगणय्य न्याय्यान् मार्गतो निर्गम्यान्यायं-उन्मार्ग प्रति पदमेकं न चलन्ति (न्याय्यात्पथः प्रविचमन्ति पदं न धीराः) ..(४) अदीनभावान दीनः, अदीनो भावः = मानसपर्याये । येषां तेऽदीनभावाः, अर्हदात्मानो
भवन्ति, अदि रकता-पामरतां निरुपायता कदाचिदपि स्वमनसि न कुर्वन्ति, पुरुषार्थवादिनः, -स्वकर्मकरणपूर्णशक्तिमन्तः, पराक्रम केसरिणो लघुतापन्थिपराङ्मुखा बर्हन्तो भवन्ति, . (५) सफलारम्भिगः = सफल बारम्भोऽस्त्येषां = सफलारम्भिणः, प्रथमतः सफलकार्य प्रति प्रयत्नशीलाः पुरुषोत्तमाः भवन्ति, मर्यान्निष्फलप्रवृत्ति न स्वीकुर्वन्ति कुर्वन्ति च, अथवा निश्चितप्रतिज्ञातार्थतः कार्यतो न विरमन्ति, फलपर्यन्तं कार्यरता भवन्ति पुरुषोत्तमाः ('न निश्चितार्थाद् विरमन्ति धीराः" विघ्न मुहु मुंहुरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यमन्ति' 'मनस्वी कार्यार्थी गणयति न दुःखं न च सुखं') इति परेषां वाक्यानि स्मरणीयानि......... . (६) बदृढानुशयाः = अपकारिणं-अपराधिनं जीवं प्रत्यपि. विनष्टापकारबुद्धिमन्तो भगवन्तो भवन्ति, (अपकारिषु यः साधुः स साधुः सद्भिरुच्यते, उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः) अपकारिषूपकारकरणसाधुतारूपविशिष्टगुण-दिव्यसौरभतः सुरभिताः पुरुषोत्तमाः । . (७) कृतज्ञतापतयः = कृतं परेण कृतमुपकारं जानाति यः स कृतज्ञः, तस्य भावः कृतज्ञता, तस्याः पतयः स्वामिनः, पुरुषोत्तमा भवन्ति, अर्थात् कृतोपकार प्रति सर्वथा सेवाकरणतत्परता, पूर्णस्वरूपा भक्तिरेव कृतज्ञतानामको महान् गुणो दिव्यः कथ्यते, एतेन गुणेन. मानवोऽपि. देववद् भवति. (८) अनुपहतचित्ताः = न-उपहत-अनुपहतं, दुनितो दुष्टवृत्तिलो दुर्विकल्पसंकल्परूपकल्पनाजालतः, चित्तं येषां तेऽनुपहतचित्ता: मानसिकतरङगैरप्रतिहतमानस राज्यस्य स्वामिनः पुरुषोत्तमा भवन्तिः । (६) देवगुरु-बहुमानिनः = देवं प्रति गुरुं प्रति बहुमानधारकाः(मानसप्रीतितोऽस्थिमज्जावदन्तरंगरङगविशिष्टपरमभक्तिरूपबहुमानभाविताः) पुरुषोत्तमा भवन्ति ('यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ तस्यते निखिला ह्याः प्रकाशन्ले महात्मनाम्' (१०) तथा गम्भीराशयाः = यथा पूर्वोक्तगुणविशिष्टा नव-गुणवन्तो भवन्ति भगवन्तस्तथा 'गम्भीराशयाः' गभीरमनसः-महामनसः-विशालमनसः, स्थिरांध्यवसायाः पुरुषोत्तमा भवन्ति ('अयं निजः परो वेति गणना लघुचेतसां, उदारचरितानां तु वसुधैव कुटुम्बकम्') एवं परमात्मानः, पूर्वोक्तगुणसत्कविशिष्ट-योग्यतामनादिकालतो बिभ्रति यथाहि, यद्यपि भव्यत्वं सर्वेषामात्मनां समानं तथापि प्रत्येकात्मनां भव्यभूतानां युगपन्मुक्तिः समानसामग्रीसत्त्वेऽपि न भवति. प्रत्येकभव्यानां 'तथाभव्यत्वं' भिन्नभिन्नजातीयं मन्तव्यं, किञ्च परमात्मनां 'सहजतथाभव्यत्वं' सकलभव्येभ्य उत्कृष्टकोटिक, यथा यथा भगवतां 'सहजतथाभव्यत्वं तत्तत्सामग्रीयोगेन