________________
मलितविस्तरा-सटीका
क्रियाविषयभूतकर्मणो योग्यताया अभावे महेशकृता क्रिया, क्रिया न भवति-क्रियार्थो न भवति परन्तु क्रियाऽभासरूपंव, 'महेशो जीवाननुगृह जाति बोधयति ' जीवकर्मकानुग्रहवान् महेशः, जीवकर्मकबोधदानवान् महेशः, अनानुग्रहादिरूप-क्रियाविषयजीवरूपकर्मकारकेऽनुग्रहादिक्रिया प्रति विषय. तया परिणमनस्वभावाभावे सति जीवल्पकर्मकारके सवाशिवकर्तृकानुनहादिक्रिया भवति परन्तु सा क्रियावदाभासते, अर्थवती क्रिया न भवति, यतोऽनुग्रहादि-क्रियां प्रति विषयत्वेन परिणमनयोग्यताशून्येषु जीवेषु सदाशिवकर्तृकानुब्रहादि क्रिया, इष्टबोधादिस्पफमाप्रसाधिकाऽस्ति, अर्थात् प्रवृत्तावुद्देश्यभूतबोधादिरूपफलाप्रसाधकत्वेन निष्फलास्ति, योग्यताया अभावे सदाशिवकर्तृकबोधजनकक्रिया, प्रयासमात्रफलदत्वेन निष्फला. । योग्यतासद्भावे क्रिया सफला, योग्यताया अभावे क्रिया निष्फला, एतद्विषये निदर्शनानि दीयन्ते, तथाहि = यथा 'स्वान् शिक्षायति' इति प्रतीतिबलेन स्कयोग्यताप्रधानतापेक्षया, शिक्षारूपक्रियाविषयत्वेनाश्वा एव भवितुमर्हन्ति, एवं 'माषान् पचती'ति प्रतीतिबलेन पाकक्रियाविषयत्वेन माषा भवितुमर्हन्ति, यतस्तथाक्रिया प्रति विषयत्वेन परिणमयितुं अश्वादिषु स्वभाव-योग्यताऽस्ति, अन्यथा पाकक्रिया-विषया माषाः कथं ? बरवाः किं नहि ? अथवा शिक्षणरूप क्रियाया विषया अश्वाः किं? माषाः किं नहि ? अवैकमेवोत्तरमस्ति यथापाकयोग्यता माषेषु च शिक्षायोग्यताऽश्वेषु वर्ततेऽतः पाकक्रियां प्रति माषाणां, शिक्षाक्रियां प्रति, अश्वानां विषयत्वेन परिणमनयोग्यता-पाक्तिविद्यते एव, मन प्रथमादिपदेन कांसादेब्रहणम्, द्वितीयादिपदेन लाभारम्गादेब्रहणम् गीत, साधम्रागं ति विषयत्वेन परिणमनयोग्यता कर्मासादावस्ति, तथा च तथाक्रियाया विषयस्तयामोग्यतावान् पदार्थो भवितुमर्हति, अयोग्यः पदार्थः कदाचिदपि कर्मरूपकारकं भवितुं नाहं ति, तस्मात्कारणादयोग्ये पदार्थे कृता क्रिया निष्फला भवति. सकललोकसिटमेतदिति नाभन्थे सदाशिवानुग्रहः, सर्वत्र तत्प्रसंगाद्, अभव्यत्वाविशेषादिति भावनीयं, बोधिभेदोऽपि तीर्थकरातीर्थकरयोग्य एव. । .. ....मकललोकसिसमेतत् विवागाः प्रयासमानत्वं भवतु नामापरकर्तृ कायाः क्रियाणा इत्यमक्रियात्वं, न पुनः सदाशिवकर्तृकायाः, तस्या अचिन्त्यशक्तित्वादित्याशङ्कयाह-'इति' एवं कर्मणो योग्यताभावे क्रिपायाः क्रियात्वे एकान्तिके सार्वत्रिके च सकललोकसिद्ध 'म' नैव बभव्ये' निर्वाणायोग्य प्राणिनि सदाशिवानमहः, यदि हि स्वयोग्यतामन्तरंणापि सदाशिवानुबहः स्यात्, ततोऽसावभव्यमप्यनुगृहणीयादिति, नचानुग्रह णाति, कुत इत्याह-'सर्वत्र' अभव्ये 'तत्प्रसंगात्' सदाशिवानुग्रहप्रसंगाद्, एतदपि कुत इत्याह-बभव्यत्वाविशेषात्' कोहि नामाभग्यत्वे समेऽपि विशेषो ? येनैककल्यानुग्रहो नान्यस्येति, एतत्परिभावनीयं यथा-स्वयोग्यतैव सर्वत्र फलहेतुरिति वरोधिप्राप्त्येत्युक्तं, तत्सिद्धयर्थमाह-बोधिभेदोऽपि' सम्यक्त्वादियोक्षमार्गभेदोऽपि, आस्तां तदाश्रयस्य विभूत्यारे, तीर्थ करातीर्थकरयो: 'न्याय्य एव' युक्तियुक्त एव, युक्तिमेवाह- ..
टो....ननु, अयोग्य विषये कृतक्रियाया निष्फलत्वेन प्रयासमानत्वं, अतः क्रिया, क्रिया
79