________________
ललितविस्तरा-सटीका
संबंधयोग्यस्वभावकल्पनार्या, कण्विादि-आत्ममोः सम्बन्ध-सिद्धि नं भवतिः यतः अलोकाकाशे इव आत्मनि सम्बन्धयोग्यस्वभावो नास्ति.
तस्य तत्सम्बधस्वभावत्वाऽयोगात, अतत्स्वभाव.चाळोकाका विरुध्यते काण्यादेस्तत्स्वभास्ताकल्पनेति न्यायानुमपतिः, तत्स्वभावतांमीकरणे चास्यास्मनभ्युपगतात्पत्तिः,
पं०...'तस्य तत्सम्बन्धस्वभावत्वायोगात् तस्य-अलोकाकाशस्य तेन-कण्विादिना संबंधस्वभावत्वं तस्यायोगात, भवतु नामवं, तथापि प्रकृतकल्पनाविरोध इत्याह-'अतत्स्वभावेच' कर्मावादिना संबंधायोपयस्वभावें च 'अलोकाका बिरुध्यते' असंबंधद्वारायातया अत्तत्स्वभावताकापनया-निराक्रियते कमग्विादेस्तरस्कमावताकल्पना 'इति' एवं 'न्यायानुपपत्ति' न्यायश्योललक्षणस्यानपपत्तिः, प्रयोगश्च यो येक स्वयसम्बन्धयोग्यस्वभाबो भवति, स-तेन कल्पितसंबंधयोग्यस्वभावेनापि न सम्बध्यते, यथाऽलोकाकाशं कर्माग्वादिना, तथा चारमा कर्माण्वादिनैवेति व्यापकानुपलब्धिः, एवं तर्हि तत्स्वभावोऽप्ययमङ्गीकरिष्यते इत्याह-तत्स्वभावताङ्गीकरणे च' कण्ािदिसंबंधयोग्यरूपाभ्युपगमे च 'अस्य' आत्मनः 'अस्मदभ्युपग्रतापत्तिः' अस्माभिरभ्युपगतस्य कर्तृत्वस्यापत्ति:-प्रसङ्गः, अनव शङ्काशेषनिराकरणायाह
टी०...उक्तरूपकर्माण्वादी, अलोकाकाशे सम्बन्धयोग्यस्वभावकल्पनायाममि, अलोकाकाशेन सहावगाडावगाहकलक्षणसम्बन्धो न हि कुत: ? यतः कर्माग्वादिना सह-अमोकनकाशनिष्ठ. संबंधस्वभावताया अभावोऽस्ति, भवतु नामवं तथापि प्रकृतकल्पमाक्रोिध इत्याह-कण्विादिना सह संबंधाऽयोग्यस्वभाषबदलोकाकाशमस्ति, तदाऽसबंधारातयात्तत्स्वाभावनाकल्पनाद्वारा, कर्माण्यवादी, अलोकाकाशसंबंधयोग्यस्वभावकल्पना निराक्रियते, एवं उक्तलक्षणम्यायस्याऽनुपपत्तिः, प्रयोगश्चेत्यं = यो येन सह स्वयं सम्बन्धयोग्यस्वभाववान् नास्ति, स तेन कल्पितसंबंधयोग्यस्वभाववता सह ना सम्बध्यते, यथाऽलोकाकाशं, कर्माण्यादिना सह स्वतः संबंधयोग्यस्वभावधान् नास्ति, ततः तदलोकाकाशं कल्पितसंबंधयोग्यस्वभाववत्ता कर्माचादिना सहापि न संबध्यते, तथा चास्मा, कर्माग्वादिना सह स्वतः। संबंधयोग्यस्वभाववान् नास्ति, ततः स आत्मा, कलितसंबंधयोग्यस्वभाववता कर्माण्वादिना सहापि न सम्बध्यते इदमन हृदयम् = यथाऽलोकाकाशं कर्माण्वादिना सह कल्पित-संबंधयोंग्यस्वभाववान् नास्ति, यतोऽलोकाकाशे स्वतः सम्बन्धयोग्यस्वभावो नास्ति. तथाऽऽत्मा, कर्माण्वादिना सह कल्पित संबंधयोग्यस्वभाववान् नास्ति, यत आत्मनि स्वतः संबंधयोग्यस्वभावो नास्ति, इत्येषा व्यापकानुपपत्तिः तद्रूपहेतुबलेन (प्राप्तपूर्वोक्तन्यायानुपपत्तेः) पूर्वोक्तकल्पनाया:-कर्माण्वादावेव स्वतः संबंधयोग्यस्वभावेनात्मना सह सम्बन्धसिद्धिरूपकल्पनाया विरोध:-अभावो भवति, अर्थात् कल्पनाया दूरीकरणाय आत्मनि स्वतः सम्बन्धयोग्यस्वभावो मन्तव्य एव, यद्येवं तहि आत्मनि सम्बन्धयोग्यस्वभावोऽप्ययं वादी, अङगीकरिष्यते,
70