________________
६५३
द्वितीयो भाग / सूत्र - ३५-३६, द्वितीयः किरणे ૦ અશુભતર પરિણામવાળા નારકના યોગથી ખરેખર, અપોલોક અશુભ પરિણામી છે. શુભઅશુભ પરિણામવાળા મનુષ્યના યોગથી તિર્યલોક મધ્યમપરિણામી છે. આથી પણ આનું મધ્યલોક એવું નામ છે. પ્રચુર ક્ષેત્રવાળા મધ્યલોકની અપેક્ષાથી ઉત્કૃષ્ટ શુભપરિણામવાળા વૈમાનિકદેવના યોગથી અને મોક્ષની પ્રાપ્તિવાળા સિદ્ધોના નિવાસથી આ લોક, ક્ષેત્રની અપેક્ષાએ ઉત્કૃષ્ટ શુભપરિણામી ઊર્ધ્વલોક છે. અથવા અધોલોક અને તીચ્છલોક ક્ષેત્રસ્વભાવથી જ અશુભ-મિશ્રપરિણામી છે. ઊર્ધ્વલોક પણ સ્વ સ્વભાવથી જ ઉત્કૃષ્ટ શુભ પરિણામી છે, કારણ કે-આ ઊર્ધ્વલોકને શુભ કર્મવાળા ઘણા થોડા જીવો અથવા કર્મ ક્ષયવાળા આત્માઓ પ્રાપ્ત કરે છે. ખરેખર, જેમ જેમ જીવનો કર્મમલનો પ્રધ્વંસ થાય છે, તેમ તેમ જળમાં તુંબિકા(તુંબડી)ની માફક ઉંચે નિર્મળ સ્થાનની પ્રાપ્તિ થાય છે. ખરેખર, અહીં વર્તમાન આત્માઓને ४नी (समय), विशेषथा स७।३ छ-सन्माने छ.
अत्र तर्हि के वासयोग्या इत्यत्राह - तत्र च कल्पोपपन्नाः कल्पातीताश्च वैमानिका देवा वसन्ति ॥ ३६ ॥
तत्र चेति । उर्ध्वलोके चेत्यर्थः, दीव्यन्तीति देवा देवगतिनामकर्मोदयसहकारेण द्युत्याद्यर्थावरुद्धत्वाद्देवाः प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनः, ते च जिनजन्मदीक्षाकेवलनिर्वाणमहोत्सवादिकं विना तिर्यग्लोकं कदापि नागच्छन्ति, संक्रान्तदिव्यप्रेमत्वाद् विषयप्रसक्तत्वात्, असमाप्तकर्तव्यत्वात्, अनधीनमनुजकार्यत्वात्, नरभवस्याशुभत्वेन तद्गन्धासहिष्णुत्वाच्च । सन्ति देवा जातिस्मरणप्रत्ययितपुरुषेण कथनात्, नानादेशप्रचारिप्रत्ययितपुरुषावलोकितकथितविचित्रबृहद्देवकुलादिवस्तुवत् । कस्यापि तपःप्रभृतिगुणयुक्तस्य प्रत्यक्षदर्शनप्रवृत्तेश्च दूरविप्रकृष्टनगरादिवत् । विद्यामंत्रोपयाचनेभ्यः कार्यसिद्धेः प्रसादफलानुमितराजादिवदित्यनुमानाद्देवानां सिद्धिः । ते च बहुक्षुत्पिपासांस्पर्शशून्या अनवरतक्रीडाप्रसक्तमानसाः स्वच्छन्दचारिणो भास्वरशरीराः अस्थिमांसासृक्प्रबन्धरहिताः सर्वाङ्गोपाङ्ग सुन्दराः विद्यामंत्राञ्जनादीनन्तरेण प्राकृततपोविशेषापेक्षया जन्मलाभसमनन्तरमेवाकाशगतिभाज इति विभावनीयम् । तिर्यग्लोकादिनिवासिभ्य एतान् विशिनष्टि वैमानिका इति, यत्र स्थिता विशेषेण परस्परस्य भोगातिशयं मिमते मन्यन्ते वा विज्ञानात्तानि विमानानि, इन्द्रकश्रेणिपुष्पप्रकीर्णकभेदेन त्रिविधानि, इन्द्रवन्मध्येऽवस्थितानि इन्द्रकाणि तेषां चतुर्दिक्षु आकाशप्रदेशश्रेणिवदवस्थानाच्छ्रेणिविमानानि, प्रकीर्णपुष्पवदवस्थानात् पुष्पप्रकीर्णानि तेषु भवा वैमानिका इति भावः, तेषां द्वैविध्यमाह कल्पोपपन्ना इति, कल्प आचारः, स चेहेन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपस्तमुपपन्नाः प्राप्ताः कल्पोपपन्नाः सौधर्मशानादिदेवलोक निवासिनः, कल्पानतीताः कल्पातीता ग्रैवेयकादिवासिनोऽहमिन्द्रा वैमानिकदेवा इत्यर्थः ॥