________________
तृतीयो भाग / सूत्र - ५, प्रथमः किरणे
५३३ दारका जाता दश वृद्धा विगताश्चेति । जीवमिश्रितं यथा जीवन्मृतकृमिराशौ जीवराशिरिति । अजीवमिश्रितं यथा प्रभूतमृतकृमिराशौ स्तोकेषु जीवत्सु अजीवराशिरसाविति । जीवाजीवमिश्रितं यथा तत्रैव राशावेतावन्तो जीवन्त्येतावन्तश्च मृता इति । अनन्तमिश्रितं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायस्सर्वोऽप्येष इत्यभिधानम् । प्रत्येकमिश्रितं यथा प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति कथनम् । अद्धामिश्रितं यथा कञ्चित्वरयन् कञ्चन दिवसेऽपि रात्रिर्जातेति वदति परिणतप्राये वासरे । अद्धाद्धामिश्रितं अद्धाद्धा नाम दिवस्य रात्रेर्वा एकदेशः, यथा प्रथमपौरुष्यामेव त्वरयमाणः कञ्चन वक्ति शीघ्रो भव मध्याह्नो जात इति । असत्यमृषारूपं वचनन्तु आमंत्रणाज्ञापनयाचनप्रच्छनप्रज्ञापनप्रत्याख्यानेच्छानुलोमानभिगृहीताभिगृहीतसंशयकरणव्याकृताव्याकृतभेदावादशविधम् । तत्रामंत्रणं यथा हे देवदत्त इत्यादि वचनमिदं पूर्वोदितसत्यादिभेदत्रयविलक्षणत्वान्न सत्यादिरूपमपि तु व्यवहारप्रवृत्तिहेतुत्वादसत्यामृषारूपम् । आज्ञापनं यथा इदं कुर्वित्यादि, इदमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेरदुष्टविवक्षाप्रसूतत्वादसत्यामृषारूपमेवमन्यत्रापि भाव्यम् । याचनं यथा भिक्षां प्रयच्छेति । प्रच्छनं यथा अविज्ञातस्य सन्दिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदः कथमेतदिति प्रच्छनम् । प्रज्ञापनं यथा हिंसाप्रवृत्तो दुःखितादिर्भवतीति । प्रत्याख्यानं याचमानस्य प्रतिषेधवचनम् । इच्छानुलोमं यथा केनचित्कश्चिदुक्तस्साधुसकाशं गच्छाम इति स आह शोभनमिति तादृग्वचनम् । अनभिगृहीतं प्रतिनियतार्थानवधारणानुकूलं वचः, यथा बहुषु कार्येषूपस्थितेषु यत्ते प्रतिभासते तत्कुर्विति वचनम् । अभिगृहीतं यथा तत्रैवेदमिदानी कर्त्तव्यमिति वचनम् । यद्वा यदर्थमनभिगृह्य डित्थादिवद्वचनमनभिगृहीतं घटादिवद्वचनमभिगृहीतम् । संशयकरणं यथा नानार्थसाधारणं सैन्धवमानयेत्यादिवचनम् । व्याकृतं प्रकटार्थं यथा देवदत्तस्यैव भ्रातेत्यादिरूपम् । अव्याकृतमप्रकटार्थं बालकादीनां थपनिकेत्यादिवचनम् । एवं चतुर्विधेषु वचनेषु सम्यगवगतेषु प्रथमचतुर्थो भेदौ वाच्यौ न द्वितीयतृतीयाविति ॥ અહિંસાના પાલનરૂપ પ્રયોજનવાળા બીજા વ્રતોને કહે છે.
બીજા વ્રતોનું વર્ણન भावार्थ - २ नमiत प्रवाणु, मनिय-मालित क्यन, मे भनृत' असत्य छ. तथा તે પ્રકારની વિરતિ “બીજું વ્રત' કહેવાય છે. ભૂતનિહ્નવ-અભૂતોદ્ભાવન-અર્થાન્તર-ગહના ભેદથી અસત્ય यार प्रा२र्नु छ. १-मात्मा, पुष्य ४ ५५ नथी वगैरे, २-मात्मा सर्वव्यापीछे, 3-गायने धो डेवो, भने ४- त२, 3, tu sugusो , त्या वयन."