________________
तृतीयो भाग / सूत्र - १, प्रथमः किरणे
५२३ उक्तञ्च 'नाणं पयासयं वी गुत्तिविसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो' इति । एवं सम्यक्श्रद्धाया अपि सारश्चरणं तस्मास्त्रितयस्यैव समुदितस्य निर्वाणहेतुत्वं तत्रोभयोश्चरणद्वारा चरणस्य च साक्षाद्धेतुत्वमिति विशेषः, ततो न केवलं ज्ञानं मोक्षहेतुः, केवलज्ञानसद्भावेऽपि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणाभावादतस्सम्यग्ज्ञानस्यैव मोक्षसाधनत्वेन शास्त्रार्थपर्याप्तेश्चरणनिरूपणं निष्फलमित्यपास्तम् । ज्ञानमेव नेप्सितार्थप्रापकं, सक्रियाविरहात्ः स्वदेशप्राप्त्यभिलषितगमनक्रियाशून्यमार्गज्ञानवदित्यनुमानेनासाधकत्वाच्चेति ॥
ચરણનિરૂપણ નામક પ્રથમ કિરણ મોક્ષસાધનના અવયવભૂત સભ્યશ્રદ્ધાન અને સમર્સવિતું (જ્ઞાન) નિરૂપિત થયેલ છે અને સંવરના નિરૂપણમાં તેના અંગરૂપે સંક્ષેપથી સમ્યફચરણ(ચારિત્ર)નું નિરૂપણ કરેલ છે. અહીં તો આઠેય કર્મોની શૂન્યતાના પ્રયોજક અનુષ્ઠાનરૂપ ચારિત્રના, નિત્ય અનુષ્ઠાન અને પ્રયોજન પ્રાપ્ત થયે, થતા અનુષ્ઠાનના ભેદથી બે પ્રકારો હોઈ તેને જણાવવાની ઇચ્છાથી, એક કાર્ય-કારિત્વરૂપ, પ્રયોજયસ્વરૂપ, અવસરરૂપ સંગતિઓ દ્વારા જ્ઞાનના નિરૂપણ પછી ચરણનું નિરૂપણ કરે છે.
भावार्थ – “य२९भने ४२५न मेथी प्रा२नुं यात्रि." વિવેચન-ચરણનો વ્યુત્પત્તિજન્ય અર્થ હંમેશાં મુનિઓ દ્વારા આસેવનનો વિષય, તે ‘ચરણ” કહેવાય છે. અથવા જે ચરણથી સંસારસાગરનો પાર-કિનારો પમાય છે, તે “ચરણ' કહેવાય છે. કરણનો વ્યુત્પત્તિલભ્ય અર્થ પ્રયોજન ઉપસ્થિત થયે છતે જે કરાય, તે પિંડવિશુદ્ધિ આદિ કરણ” કહેવાય છે. આ સમ્યફચરણ બે ભેદવાળું છે.
१. इदमित्थमासेवनीयं नत्वित्थमिति ज्ञानादेवावगम्यतेऽतो ज्ञानमेव प्रमाणं न तु बाह्यं कारणं पिण्डविशुद्धयादि चारित्रं वा, तज्ज्ञानाभावे तस्याप्यभावात्, सति च तस्मिन् चरणस्यापि भावात्, ज्ञान एव च तीर्थस्य स्थितत्वात्, दर्शनस्यापि अधिगमजन्यस्य जीवादिपदार्थपरिच्छेदतस्सिद्धेर्जातिस्मरणजन्यनैसर्गिकस्याप्यागमरहितत्वाभावात् । यतस्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाज्जातिमनुस्मृत्य भूतार्थालोकनपराणामेव नैसर्गिकसम्यक्त्वमपजायते, भतार्थालोकनञ्च ज्ञानमिति ज्ञानं प्रधानमिति ज्ञाननयः । क्रियानयस्तु क्रियैव प्रधानमैहिकामष्मिकफलप्राप्तिकारणं यक्तियक्तत्वात, ज्ञानन्तु क्रियोपकरणत्वाद्गौणम्, प्रयत्नादिक्रियाविरहेण हि ज्ञानवतोऽप्यभिलषितार्थसम्प्राप्तिन दृश्यते, आगमेऽपि च तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम्, ज्ञानेनार्थक्रियासमर्थार्थप्रदर्शनेऽपि प्रेक्षापूर्वकारी प्रमाता यदि हानोपादानरूपां प्रवृत्तिं न कुर्यात्तदा तद्विफलमेव, तदर्थत्वात्तस्य । संविदा विषयव्यवस्थानस्याप्यर्थक्रियात्वात्रियैव प्रधानम् । न केवलमेवं क्षायोपशमिकी चरणक्रियामङ्गीकृत्यैव प्राधान्यं तस्याः, किन्तु क्षायिकीमप्याश्रित्य, एतदपेक्षयाऽपि तस्याः प्राधान्यं भवगतोऽपि समुत्पन्नकेवलज्ञानस्य यावच्छैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रिया न भवति तावन्मुक्त्यनवाप्तेः, यद्यत्समनन्तरभावि तत्तत्कारणमिति व्याप्तेः क्रियैव कारणमिति ॥