________________
द्वितीयो भाग / सूत्र - २४, नवमः किरणे
४७३ કર્તા છે, ભોક્તા છે અને પ્રમાતા છે.” ઈત્યાદિ. એથી સંપૂર્ણ વસ્તુના પ્રતિપાદનનો અભાવ હોવાથી વિકલાદેશ કહેવાય છે. જયારે સંપૂર્ણ અવિકલ) પ્રમાણના વ્યાપારનો પરામર્શ કરી પ્રતિપાદન કરવાનો અભિપ્રાય કરે છે, ત્યારે ગુણપ્રધાનભાવનો અંગીકાર કરનારી, સમસ્ત ધર્મસૂચક કથંચિત એવા બીજા ५यायवा शथी भूषित सावधा२५॥ (४२वाणी) 'स्यात् अस्त्येवः जीवः' इत्यादि मारवाणी વાણીવડે દર્શાવે છે.
૦ એથી આ સ્યાત્ શબ્દથી સંસૂચિત, અભ્યતરીભૂત (અંદરમાં રહેલ) અનંતધર્મવાળી, સાક્ષાત્ ઉપન્યસ્ત (ઉલ્લેખિત) જીવ શબ્દ અને ક્રિયાથી પ્રધાનરૂપે કરેલ આત્મભાવવાળી તથા તેના અસંભવનો અવધારણથી (જકારથી) વ્યવચ્છેદ કરનારી વસ્તુનો સંદર્શક હોવાથી “સકલાદેશ' કહેવાય છે.
૦ તેથી નય અને પ્રમાણનો જાણકાર સાદૂવાદી સકલ આદેશ અને વિકલ આદેશને ઉદ્દેશીને જે જે બોલે છે, તે તે સત્ય છે. દુર્નયમતના અવલંબીઓ જે જે બોલે છે, તે તે અસત્ય છે એમ જાણવું.
तदेवं नयस्य लक्षणान्यभिधायाधुना तस्य फलं स्फुटयति -
नयस्येदृशस्य वस्त्वेकदेशस्याज्ञाननिवृत्तिरनन्तरफलम् । परम्परफलन्तु वस्त्वेक देशविषयकहानोपादानोपेक्षाबुद्धयः । उभयविधमपि फलं नयात्कथञ्चिद्भिन्नाभिन्नं विज्ञेयम् । इति नयनिरूपणम् ॥ २४ ॥ ___ नयस्येदृशस्येति । प्रोक्तस्वरूपनयस्येत्यर्थः । नयस्य प्रमाणैकदेशत्वाद्वस्त्वंशग्राहित्वाच्च वस्त्वंशस्य यदज्ञानं तन्निवृत्तिरव्यवहितं फलमिति भावः । पारम्पर्य फलमादर्शयति परम्परेति, यथा प्रमाणस्य सर्ववस्तुविषयकहानोपादानोपेक्षाबुद्धयः परम्परं फलं तथा नयस्यापि वस्त्वंशविषयकहानोपादानोपेक्षा बुद्धयः परम्परफलत्वेनावधारणीया इति भावः । तदिदं नयस्य द्विविधमपि फलं ततः कथञ्चिद्भिन्नमभिन्नञ्च नयफलत्वान्यथानुपपत्तेरित्याहोभयविधमपि फलमिति, साक्षात्परम्परं फलञ्चेत्यर्थः । नयविचारविशेषफलन्तु यो निक्षेपनयप्रमाणतोऽर्थं सूक्ष्मेक्षिकया न परिभावयति तस्याविचारितरमणीयतयाऽयुक्तं युक्तं युक्तं वाऽयुक्तं प्रतिभात्यतस्तदपनोदनाय तद्विचारः कर्त्तव्यः, तथा सर्वथाऽनित्यत्वादिप्रतिपादकबौद्धादिपरसमयस्य ऋजुसूत्रनयविधिज्ञेन तत्प्रतिपक्षभूतनित्यत्वादिप्रतिपादकद्रव्यास्तिकनयतो निराकरणाय, स्वसमये वाऽज्ञानद्वेषादिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवादिकं वस्तु परिगृहीतं तदपि नयविधिज्ञेन नयोक्तिभिर्गुणरूपतया स्थापनाय नयविचारः कर्त्तव्यः तथा दृष्टिवादे सर्वार्थप्ररूपणा सूत्रार्थवर्णना च सर्वनयैः क्रियत इति ॥
पदार्थानां प्रतिविशिष्टज्ञानोत्पत्त्यर्थं शास्त्रे निक्षेपा नामादिनयरूपा उक्तास्तान् सप्तनयेष्वन्तर्भावयितुं संक्षेपेण ते निरूप्यन्ते । निक्षिप्यते शास्त्रमध्ययनोद्देशादिकञ्च नामस्थापना