________________
द्वितीयो भाग / सूत्र - ३१, षष्ठ किरणे
३०९ ___शंस - शुद्ध द्रव्य(वस्तु)मा २१-५२द्रव्यनी व्यवस्था 3वीत ? भ3-ते. शुद्ध द्रव्य द्रव्य-क्षेत्र-- ભાવ આત્મક છે ને? | (વૈકાલિક પયગમનરૂપ દ્રવ્યત્વ, સૈકાલિક આધેયના આધારત્વ, સૈકાલિક સ્થિતિજ્ઞાપકત્વ, સૈકાલિક પર્યાયવત્વ હોઈ, દ્રવ્યાદિ આત્મક સત્તા જ દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવરૂપે જ વિશેષિત કરાય છે.)
समाधान - सण द्रव्य-क्षेत्र--मा१३५ व्या५ 'स्वद्रव्य' (वस्तु) छे. विदरदृश३५ द्रव्य-क्षेत्रआण-भाव अव्या५५ '५२द्रव्य' छ. भाम स्वीजरवाथी शुद्ध (स) वस्तुमा स्व-५२व्यवस्था छे. मा પ્રમાણે બીજે ઠેકાણે પણ સમજવું.
अथ स्ववृत्त्यसाधारणधर्म एव स्वरूपमित्युक्त्वा पुनरिदानीमन्येऽपि घटस्य स्वरूपाः पररूपाश्च भवन्तीत्यभिप्रायेणाह -
एवं तनिष्ठाः स्थौल्यादिधर्मवर्तमानकालीनपर्यायपृथुबुध्नोदराद्याकाररूपादिगुणघटनक्रियाकर्तृत्वादयस्स्वरूपा अन्ये पररूपा बोध्याः ॥३१॥
एवमिति । तन्निष्ठा इति, घटनिष्ठा इत्यर्थः । स्थौल्यादिधर्मेति, स्थौल्यादयो धर्माः, वर्तमानकालीनपर्यायविशेषाः, पृथुबुध्नोदराद्याकाराः, रूपादिगुणाः, घटनक्रियाकर्तृत्वमित्यादयस्वरूपास्तद्भिन्नाः पररूपा इत्यर्थः । घटमात्रस्य पूर्वं स्वपररूपमुपदर्य घटविशेषस्य तदर्शयितुं वा प्राहैवमिति । तन्निष्ठा इति, तत्तद्धटनिष्ठा इत्यर्थः, अयं भावः, घटत्वाक्रान्ते हि घटविशेषे योऽयं स्थौल्यादिधर्मस्स तस्य स्वरूपं घटान्तरनिष्ठो धर्मविशेषः पररूपम्, घटोऽयं स्थौल्यादिस्वरूपेणास्ति, अन्यघटनिष्ठधर्मेण नास्ति, स्वरूपेणाप्यसत्त्वे घटोऽयमसन् स्यात्, पररूपेणास्तित्वोपगमे सर्वघटानामैक्यप्रसङ्गेन सामान्याश्रयव्यवहारविलोपप्रसङ्गः । अनेकघटवृत्तिसामान्याभावात् । प्रतिक्षणं घटादौ सजातीयपरिणामोत्पत्तेस्सिद्धान्तसिद्धतया ऋजुसूत्रनयतो वर्तमानक्षणवृत्तिघटपर्यायो घटस्य स्वरूपं, अतीतानागतक्षणनिष्ठघटपर्यायाः पररूपं, तथा च वर्तमानकालीनपर्यायेण घटोऽस्ति, क्षणान्तरवृत्तिपर्यायेण च नास्ति, तेन रूपेणापि सत्त्वे घटस्यैकक्षणावृत्तित्वं स्यात् स्वीयरूपेणाप्यसत्त्वे घटव्यवहारस्यैव विलोपापत्तिः, विनष्टानुत्पन्नघटव्यवहाराभाव इव । अथवा पूर्वोत्तरकुसूलकपालाद्यवस्थाकलापो मध्यवर्तिघटस्य पररूपं मध्यवर्तिघटपर्यायः स्वरूपं तथा च यदि तादृशपररूपेणापि स्यात्तदा कुसूलाद्यवस्थायां तदुपलब्धिप्रसङ्गो घटपर्यायोत्पत्तिविनाशार्थं प्रयत्नवैफल्यप्रसङ्गश्च स्यात् । यदि च स्वरूपेणापि न स्यात्तर्हि तत्कार्यजलाहरणादिकमपि नोपलभ्येत । कालविशेषावस्थायिनि क्षणमात्रवर्त्तिनि वा घटे वर्तमानो यः पृथुबुध्नोदराद्याकारस्स तस्य स्वरूपं, इतराकारः पररूपम्, स्वरूपेण सोऽस्ति पररूपेण च नास्ति,