________________
द्वितीय भाग / सूत्र - १०-११-१२, चतुर्थ: किरणे
१५९
तत्र विधिसाधकं विध्यात्मकं हेतुं षोढा विभजते
तत्र विधिसाधको विधिरूपो हेतुर्व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् षोढा । विधिस्तु सदसदात्मके पदार्थे सदंशः, असदंशश्च प्रतिषेधः ॥ ११ ॥
तत्रेति, व्याप्यं कार्यं कारणं पूर्वचरमुत्तरचरं सहचरं चेति हेतुभूतानि वस्तूनि षड्विधानि विधिभूतसाध्यसाधकानीत्यर्थः । विधिप्रतिषेधशब्दार्थं वक्ति विधिस्त्विति, पदार्थो सदसदात्मकः, तत्र योऽयं सदंशस्स एव विधिरुच्यते, अभावापरपर्यायस्त्वसदंशः प्रतिषेध उच्यत इति भावः ॥
ત્યાં વિધિરૂપ સાધ્યસાધક વિધિરૂપ (સાધ્યની સાથે અવિરૂદ્ધ ઉપલબ્ધિરૂપ) હેતુનો છ પ્રકારે વિભાગ हुरे छे.
-
ભાવાર્થ “त्यां विधिसाधर्क विधि३य हेतु, व्याप्य डार्य-डारा - पूर्वयर - उत्तरयर भने सहयरना ભેદથી છ પ્રકારનો છે. વિધિ તો સત્-અસત્આપ પદાર્થમાં સત્ અંશ છે અને અસત્ અંશ પ્રતિષેધ છે.”
विवेशन – तत्रेति । (१) व्याप्य, (२) अर्थ, (3) डारा, (४) पूर्वयर, (4) उत्तरयर अने (हु) સહચર, એમ હેતુભૂત વસ્તુઓ છ પ્રકારની વિધિભૂત સાધ્યની સાધક છે. વિધિ અને પ્રતિષેધના શબ્દના अर्थने उहे छे. परेजर, पार्थ सहू - अस३५ छे. त्यां के आस६३५ अंश छे, ते ४ विधि अहेवाय छे. અભાવ જેનું બીજું નામ છે, એવો તો અસરૂપ અંશ પ્રતિષેધ કહેવાય છે એવો ભાવ છે.
प्रसङ्गादभावस्य सर्वथा भावस्वरूपातिरिक्तत्वं दूषयितुं प्रतिषेधं विभज्य तत्स्वरूपं वक्तुमुपक्रमते
प्रतिषेधश्चतुर्धा प्रागभावप्रध्वंसाभावोन्योऽन्याभावात्यन्ताभावभेदात् । यन्निवृत्तावेव कार्याविर्भावः स प्रागभावः, यथा घटं प्रति मृत्पिण्डः ॥ १२ ॥
प्रतिषेध इति । अत्रायम्भावः, पदार्थानामस्तित्वेनैवोपगमे सर्वेषामभावानामपह्नवेन सर्वस्य सर्वात्मकत्वप्रसङ्गः । प्रागभावानङ्गीकारे निर्विकारत्वं द्रव्यस्य स्यात् तथा च घटपटादीनामभाव एव स्यात् । प्रध्वंसाभावानभ्युपगते कटककुण्डलादीनामनन्तत्वप्रसङ्गः अन्योऽन्याभावापलापे जीवस्याजीवात्मकत्वेऽजीवस्य जीवात्मके सर्वात्मकत्वप्रसङ्गेन तयोर्लक्षणभेदो न स्यात् । अत्यन्ताभावानभ्युपगमे च जीवे अजीवत्वात्यन्ताभावानभ्युपगमात् अजीवत्वस्याजीवे च जीवत्वाभावानभ्युपगमाज्जीवत्वस्य प्राप्तेः । तस्माद्वस्तुनो यथाऽस्तीति प्रत्ययविषयमस्तित्वं पर्यायस्तथा नास्तीति प्रतीतिविषयं नास्तित्वमपि पर्यायः, तच्च नास्तित्वं न सर्वथा वस्तुनोऽर्थान्तरम्, निःस्वभावत्वप्रसङ्गात् न च नास्तीति प्रत्ययजनकत्वरूप