________________
११०
तत्त्वन्यायविभाकरे અવસર્પિણી કાળચક્ર નથી. ત્યાં તો સદા અવસર્પિણીના ચોથા આરા જેવો કાળ પ્રવર્તે છે. ભાવથી ગુરુ જણાવવા લાયક ભાવોને જાણીને કહે એટલે એક જીવની અપેક્ષાએ શ્રુત સાન્ત છે, ભાવથી ક્ષયોપશમની અપેક્ષાએ શ્રુતજ્ઞાન નિરંતર છે એટલે તે અનંત છે.]
गमिकागमिकश्रुते वक्ति प्रायस्सदृशपाठात्मकं श्रुतं गमिकश्रुतं, तद्विपरीतमगमिकम् ॥ ३९ ॥
प्राय इति । आदिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयः तस्यैव सूत्रस्योञ्चारणं गमः, गमा अस्य विद्यन्त इति गमिकं तच्च तच्छुतञ्च गमिकश्रुतमिति व्युत्पत्तिः । तच्च गमिकं प्रायो दृष्टिवादः । अगमिकमाह तद्विपरीतमिति असदृशपाठात्मकमित्यर्थः, तच्च प्राय आचारादिकालिकश्रुतम् ॥
ગમિક-અગમિક શ્રુત ભાવાર્થ – “પ્રાયઃ સમાન પાઠરૂપ શ્રુત ગમિકશ્રુત' છે અને તેનાથી વિપરીત “અગમિકશ્રુત उपाय छे."
विवेयन - 'प्रायइति ।' मामिi-मध्यमां-तमi N३री ते ४ सूत्रन थ्या२९१, मे'म' उपाय છે. ગમવાળું ગમિક કહેવાય છે. ગમિક એવું શ્રુત ગમિકશ્રુત કહેવાય છે, એવી વ્યુત્પત્તિ છે અને તે शमिश्रुत प्राय: दृष्टिपा'३५ छ. अगामि ने 3 छ -'तद्विपरीतमिति ।' मसमान ५।४३५ श्रुत “અગમિકશ્રુત કહેવાય છે અને તે પ્રાય આચારાંગ આદિરૂપ કાલિકશ્રુત કહેવાય છે.
अथाङ्गप्रविष्टानङ्गप्रविष्टे निर्वक्ति
द्वादशाङ्गगतं श्रुतमङ्गप्रविष्टं, यथा आचाराङ्गादि, तद्भिन्नं स्थविरकृतं श्रुतमनङ्गप्रविष्टश्रुतं, यथा आवश्यकादि ॥ ४० ॥
द्वादशाङ्गेति । गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं ध्रुवञ्च यच्छ्रुतं तदङ्गप्रविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेवेत्याह-यथेति । अनङ्गप्रविष्टमाह तद्भिन्नमिति, यत्तु स्थविरकृतं मुत्कलार्थाभिधानं चलञ्च तदनङ्गप्रविष्टमित्यर्थः । दृष्टान्तमाह यथेति, अवश्यकर्त्तव्यसामायिकादिक्रियानुष्ठानप्रतिपादकं श्रुतमावश्यकं, आदिनाऽऽवश्यकव्यतिरिक्तं कालिकमुत्कालिकञ्च ग्राह्यम् । यद्दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, यत्पुनः कालवेलावर्ज पठ्यते तदुत्कालिकमिति ॥