________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
सूत्र-४ સૂત્રાર્થ– કેવળ(ક્ષાયિક)સમ્યકત્વ, કેવળજ્ઞાન, કેવળદર્શન અને સિદ્ધત્વ વિના ઔપશમિકાદિ ભાવોના તથા ભવ્યત્વના અભાવથી મોક્ષ थाय छे. (१०-४)
भाष्यं- औपशमिकक्षायोपशमिकौदयिकपारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति, अन्यत्र केवलसम्यक्त्वकेवलज्ञानकेवलदर्शनसिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥१०-४॥
ભાષ્યાર્થ–પશમિક, લાયોપથમિક, ઔદાયિક અને પારિણામિક એ ભાવોનો અને ભવ્યત્વનો અભાવ થવાથી મોક્ષ થાય છે પણ કેવળ (સાયિક) સમ્યક્ત્વ, કેવળજ્ઞાન,કેવળદર્શન અને સિદ્ધત્વએ ચાર ભાવોનો નાશ થતો નથી. એના(=મુક્તજીવના) આ ભાવો શાયિક હોવાથી नित्य छ तेथी मुस्त मात्माने. ५४२मावो डोय छे. (१०-४)
टीका- उपशमे भवं औपशमिकं उपशमेन वा निर्वृत्तः, स आदिर्येषां ते इमे औपशमिकादयः, आदिग्रहणेन क्षायिकक्षायोपशमिकौदयिकपारिणामिकाः गृहीताः, सेत्स्यल्लक्षणं भव्यत्वं, औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि एषामभावः औपशमिकादिभव्यत्वाभावः, चशब्दः समुच्चये, औपशमिकाद्यभावाद्भव्यत्वाभावाच्च मुक्तात्मा भवति,
किं सर्वेषामौपशमिकादीनामभावो ?, नेत्युच्यते, अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति, औपशमिकक्षायोपशमिकौदयिकाः सर्वथा न सन्त्येव, क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः, केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि, पारिणामिके तु भावे भव्यत्वमेकमेव केवलं सिद्धत्वे न सम्भवति,
नन्वौपशमिकादिग्रहणात् भव्यत्वं संगृहीतमेव, किमर्थं पुनर्भव्यत्वग्रहणं?, उच्यते, पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति,