________________
16
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
દસમો અધ્યાય
मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१०-१॥ बन्धहेत्वभावनिर्जराभ्यां ॥१०-२॥ कृत्स्त्रकर्मक्षयो मोक्षः ॥१०-३॥ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शन
सिद्धत्वेभ्यः ॥१०-४॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥१०-५॥ पूर्वप्रयोगादसंगत्वाद्वन्धच्छेदात्तथागतिपरिणामाच्च तद्गतिः
॥१०-६॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तर
सङ्ख्याऽल्पबहुत्वतः साध्याः ॥१०-७॥