________________
૧૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
प्रमृज्य च रजोहृत्या बहिर्निषद्यामास्तीर्य निविशेत, निविष्टोऽप्याकुञ्चनप्रसारणादि पूर्ववत् कुर्वीत वर्षादिषु च बृसिकापीठकाद्यमुयैव सामाचार्या प्रत्युपेक्ष्य प्रमृज्य च सन्निवेशनं कुर्यात्, आदाननिक्षेपौ च दण्डकोपकरणचेष्टाभाजनादिविषयौ, तावपि प्रत्युपेक्षणप्रमार्जनपूर्वकौ निरवद्यौ भवतः, तथा स्थानम् - ऊर्ध्वस्थितिलक्षणमवष्टम्भादि वा सुप्रत्युपेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राद्यन्तर्द्धानमवष्टम्भादि च निरवद्यं, चङ्क्रमणं-गमनं तदपि प्रयोजनवतः पुरस्ताद्युगमात्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जङ्गमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तं, एवमेतेषु गमनादिविषयेषु कायकृतचेष्टायाः कायव्यापारस्य नियमो व्यवस्थानिग्रहः, एवं कर्त्तव्यमेवं न कर्त्तव्यमिति, उक्तं च
" कायक्रियानिवृत्ति: कायोत्सर्गः शरीरगुप्तिः स्यात् । दोषेभ्यो वा हिंसादिभ्यो विरतिर्मनोगुप्तिः ॥ १॥"
सूत्र-४
अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्यापारः तथापि कायचेष्टायाः साक्षात् कायेनैव निष्पादितत्वाद्वहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा । वाग्गुप्तिविषयप्रदर्शनमाह- याचनेत्यादि याचनं - प्रार्थनमन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्त्रदेशस्य प्रवचनविहितवाक्यशुद्ध्यनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति, तथा पृच्छनमाचरतोऽवगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो वाग्गुप्तिः, तथा धर्म्ममाचक्ष्वेति पृष्टः श्राद्धेन केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद्वा सावद्यमनवद्यं वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत, एवंविधः पृच्छनादिविषयो वाग्नियमो वाग्गुप्तिः, मौनम् अभाषणमेव वा वाग्गुप्तिरिति, आह च - " अनृतादिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्तिः ।" मनोगुप्तिस्वरूपाख्यानायाह-सावद्येत्यादि अवद्यं - गर्हितं पापं सहावद्येन सावद्यः संकल्पः - चिन्तनमालोचन