________________
સૂત્ર-૨૫
૨૦૯
श्री तत्त्वार्थाषिरामसूत्र अध्याय-& ટીકાવતરણિકાર્થ– હવે સ્વાધ્યાય કહેવાય છે– સ્વાધ્યાયના ભેદોवाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥९-२५॥
સૂત્રાર્થ– વાચના, પૃચ્છના, અનુપ્રેક્ષા, આમ્નાય અને ધર્મોપદેશ એ (५in .1२न1) स्वाध्याय छे. (८-२५)
भाष्यं- स्वाध्यायः पञ्चविधः । तद्यथा- वाचना प्रच्छनं अनुप्रेक्षा आम्नायः धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनं रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥९-२५॥
भाष्यार्थ- स्वाध्याय पांय प्रा२नो छे. ॥ प्रभा- वायन, પ્રચ્છન, અનુપ્રેક્ષા, આમ્નાય અને ધર્મોપદેશ. તેમાં વાચના એટલે શિષ્યોને ભણાવવું. પ્રચ્છન એટલે સૂત્ર અને અર્થ સંબંધી પૂછવું. અનુપ્રેક્ષા એટલે સૂત્ર-અર્થનો જ મનથી અભ્યાસ(=આવૃત્તિ) કરવો. આમ્નાય એટલે ઉચ્ચારથી વિશુદ્ધ પરિવર્તન કરવું=ગુણવું, અર્થાત્ રૂપાદાન. અર્થોપદેશ, વ્યાખ્યાન, અનુયોગવર્ણન અને ધર્મોપદેશ એ प्रभारी सनातर छ. (८-२५) ___टीका- स्वाध्यायः पञ्चविध इत्यादि तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति, तत्र वाचनेत्यादि, शिष्याणामध्यापनं वाचना-कालिकस्योत्कालिकस्य वा आलापकप्रदानं, ग्रन्थः सूत्रमर्थं सूत्राभिधेयं तद्विषयं प्रच्छनं सन्देहे सति, ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा, न तु बहिर्वर्णोच्चारणमनुश्रयणीयं, आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रयणीयमभ्यासविशेषः गुणनं सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकं रूपं एका परिपाटी द्वे रूपे त्रीणि रूपाणि इत्यादि, धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥९-२५॥