________________
सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
૨૯ तत्र आत्मनो ज्ञस्वभावस्य-प्रकाशस्वरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्याः पर्याया बहुविकल्पाः, तत्र ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पाः सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः, विकल्पा भेदाः, तद्यथाइन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गादिविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगभवस्थादिविकल्पाः केवलज्ञानस्येति, तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्वविषयग्राहि, अनिन्द्रियं तु मनोवृत्तिरोघज्ञानं च, तदेतन्मतिज्ञानमाव्रियते येन तन्मतिज्ञानावरणं, देशघाति लोचनपटलवच्चन्द्रप्रकाशाभ्रादिवद्वा, तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं, शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकभेदमाचक्षते प्रवचनाभिज्ञाः, यथाह
"जावंति अक्खराइं अक्खरसंजोग जत्तिआ लोए । एवइआ पयडीओ सुअनाणे होंति नायव्वा ॥१॥" तस्यावृत्तिः श्रुतज्ञानावरणम्, एतदपि देशघातीति, अधोगतबहुतरपुद्गलद्रव्यावधानादवधिः, पुद्गलद्रव्यमर्यादयैव वाऽऽत्मनः क्षयोपशमजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमवधिज्ञानावरणमिदमपि देशघात्येव, तथाऽऽत्मनो मनोद्रव्यपर्यायानिमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवर्त्ति पल्योपमासङ्ख्येयभागावच्छिनपश्चात्पुरस्कृतपुद्गलद्रव्यसामान्यविशेषग्राही मनःपर्यायज्ञानसंज्ञस्तस्यावरणं देशघाति मनःपर्यायज्ञानावरणं, समस्तावरणक्षयाविर्भूतमात्मप्रकाशतत्त्वमशेषद्रव्यपर्यायग्राहि केवलज्ञानं, तदाच्छादनकृत् केवलज्ञानावरणमेतच्च सर्वघातीति ॥८-७॥