________________
૧૨
શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૨ तहा- जं अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि । तं जाण कसायाणं वुड्ढिक्खयहेउअं सव्वं ॥२॥
एवं सकषायत्वं बन्धहेतुत्वेनोपात्तं, हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह, कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति, यथाह
जीवस्तु कर्मबन्धनबद्धो वीरस्य भगवतः कर्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः ॥१॥ संसारानादित्वात् बन्धस्यानादिता भवति सिद्धा । अत एव कर्म मूर्तं नामूर्तं बन्धनमभीष्टम् ॥२॥" कर्मणो योग्यानिति, एतद् व्याचष्टे- अष्टविध इत्यादिना, अष्टप्रकारे पुद्गलग्रहणे औदारिकवैक्रियाहारकतैजसभाषाप्राणापानमनःकर्मभेदेन पुद्गलाः परमाणवो द्विप्रदेशादयश्च स्कन्धाः यावदचित्तमहास्कन्धाः एतेषु ये योग्याः पुद्गलास्तेषामष्टविधे ग्रहणे सति विशिनष्टिकर्मशरीरयोग्यानित्यर्थः, कर्मैवाष्टविधं शरीरमुक्तमतः स्वार्थे कार्मणमिति (अण्) प्रत्ययः, कर्मैव कार्मणं, कर्मसंघात इत्यर्थः, ते पुनरादीयमानाः पुद्गलाः कात्मना किं नाम्नां कर्मणां प्रत्यया भवन्ति कारणतां प्रतिपद्यन्ते, क्व वा व्यवस्थिताः कुतो वा योगविशेषादित्याधुपक्रम्येदमुक्तं नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते, खल्वयमर्थः, सर्वकर्मणामन्वर्थसंज्ञा नाम संज्ञेत्यनर्थान्तरं, तद्यथा-ज्ञानावरणमित्यादि, ज्ञानमावियते येन कर्मणा तज्ज्ञानावरणं, एवं सर्वत्र नामान्वर्थवाच्यंतस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानि, न हि तान् पुद्गलानन्तरेण ज्ञानावरणादिसंज्ञाः सिद्धयन्तीति । तथा सर्वासु दिक्षु व्यवस्थिताः कायवाङ्मनोयोगानां च तीव्रादिपरिणामविशेषादित्यादि सर्वमिहैवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यत उपरिष्टादिति ॥८-२॥