________________
४०
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૫ छ. दो समूडमां अपयशने पामे छे.. ॥ प्रभार (भाष्य (२) प्रतिपाइन. २ छे. माथी परिस्थी . निवृत्ति मे श्रेय:४२ छे. (७-४)
भाष्यावतरणिका- किश्चान्यत्ભાષ્યાવતરણિકાર્થ– વળી બીજુંटीकावतरणिका- किञ्चान्यदित्यनेन सम्बन्धमाह-हिंसादयः प्रक्रान्ताः किञ्चानेनापेक्ष्यन्ते, एतेषु हिंसादिष्विदमन्यद्भावयेत्, तदाह
तार्थ- किञ्चान्यद्(=qजी बीटुं) सेवा प्रथनथी. संधने. કહે છે. પ્રસ્તુત હિંસાદિ ફ્રિીક્ એ પ્રયોગની સાથે અપેક્ષાવાળા (=संqu) छ. सिम मालीवियारे. तेने सूत्र २ छ
મહાવ્રતોનેસ્થિર કરવા માટે સર્વવ્રતો માટે સર્વસામાન્ય (બીજી) ભાવના दुःखमेव वा ॥७-५॥ सूत्रार्थ- तथा सिह ५ो दु:५३५. ४ छ मेम. वियारे. (७-५)
भाष्यं- दुःखमेव वा हिंसादिषु भावयेत् । यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् । यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीव्र दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद्व्युपरमः श्रेयान् । यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति स्तेयाव्युपरमः श्रेयान् । तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत्, स्पर्शनसुखमिति । तच्च न । कुतः । व्याधिप्रतीकारत्वात्, कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वात् । असुखे ह्यस्मिन्सुखाभिमानो मूढस्य । तद्यथातीव्रया त्वक्छोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिर्विच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाद्व्युपरमः श्रेयान् । तथा परिग्रहेष्वप्राप्त-प्राप्तनष्टेषु काङ्क्षा-शोको प्राप्तेषु च रक्षणमुपभोगे चावितृप्तिरिति परिग्रहाद्व्युपरमः श्रेयान् । इत्येवं भावयतो व्रतिनो व्रते स्थैर्यं भवति ॥७-५॥