________________
૨૪૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૩૪ भ्युत्थानासनप्रदानादिः, प्रहर्षपुरस्सरम्, देयगतस्तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पेयादिरन्यो वा, वस्त्रादिषु पुनः रत्नाधिकक्रमः प्रकृष्टमध्यमजघन्यपात्रक्रमो वा, कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राह्याग्राह्यता च, आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः । द्रव्यविशेष इत्यादि द्रव्यविशेषो द्रव्यस्यातिशयप्रकृष्टता, अन्नशब्देन चाशनं गृहीतम्, आदिशब्दात् पानखाद्यस्वाद्यवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः, तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः सारःअन्नस्याच्युतरसगन्धादित्वं जातिः शालिव्रीहिगोधूमादिका गुणाः सुरभिलवणस्निग्धमधुरत्वादयो सुस्विन्नतादयो वा एषां सारादीनां उत्कर्षःप्रकृष्टता तेन योगः-सम्बन्धः, एवं पानकादीनामपि, तथा वस्त्रपात्रदण्डकादीनां देशान्तरोत्पत्तिस्वरूपवर्णविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्यसारासारादयो वाच्याः, दातृविशेष इति, दातुर्विशेष:-अतिशयश्च परिणामजनितः, प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः, तत्रानसूया, क्षमावत्त्वं प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः, न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति, त्यागेऽविषाद इति, दत्तेऽन्नादावविषादः, विषादो विषण्णताऽश्रद्धा, यतोऽतिबहुदत्तं मयेदं गृहेऽपि चिन्तनीयमेव प्रयोजनं, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद् व्रतिनामुपयुक्तमिति, तथा अपरिभाविता परिभाविता-अनादरः न परिभाविता अपरिभाविता आदर इति, देशकालप्राप्तस्य परिग्रहीतुर्वर्द्धमानश्रद्धाप्रापितेनादरेण दानं दित्सत इत्यादि, साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्या प्रहृष्टतया योगः, एवं ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः, कुशलाभिसंधितेति भावकुशलास्तु ज्ञानावरणादिकर्मांशास्तान् लुनातीतिछिनत्ति अपनयतीति कुशलः, अभिसंधिरभिप्रायः कुशलोऽभिसंधिर्यस्य,