________________
८० શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૮ सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सूरिः असंमोहार्थम्, आगमे च सर्वव्यवहारदर्शनाद्, आह च
"क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतृबुद्धिहितो मतः ॥१॥ हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षड्जीवनिकायविषयं प्राणिनां प्राणानां पृथक्करणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेषमोहपरिणतिविशिष्टं च, मारणमपि यथाऽभिहितप्राणपरित्याजनं, अतिपातो विनाशः, प्राणानामतिपातः प्राणातिपातः, अथवा अतिपातः पातनं शाटनं, प्राणानामतिपातनं प्राणातिपातः, वध-उपमर्दः, प्राणानां वधः प्राणवधः, देहः-शरीरं देहादन्यो देहो देहान्तरं संक्रामणं नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रामणं, 'साधनं कृते'ति समासः, पूर्वं शारीरिकं त्याजितः शरीरान्तरं परिप्राप्यते, संसारभावी, न पुनर्यो मुक्तिमवाप्स्यतीति, रोपणं जन्मपरिप्रापणं संवर्द्धनं च, अपरोपणमुत्सादनमुत्खननं, विशेषेणापरोपणं प्रमादपरवशतया, मारणादिशब्दार्थेष्वप्येतद्विशेषणं द्रष्टव्यं, प्राणानां व्यपरोपणं प्राणव्यपरोपणम्, इतिशब्द एवंशब्दस्यार्थे, एवमुक्तेन प्रकारेणानन्तरं सूत्रन्यस्तहिंसाशब्दार्थानान्तरं, मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति ॥७-८॥
ટીકા નિમિત્તરૂપ કષાય-વિકથા-ઇંદ્રિય-નિદ્રારૂપ આસવોથી (=મદિરાથી) જે પ્રમાદ કરે તે પ્રમત્ત. તેમાં કષાયો અનંતાનુબંધી આદિ ભેટવાળા સોળ છે. કષાયના પરિણામવાળો આત્મા પ્રમત્ત છે. સ્પર્શન વગેરે ઇંદ્રિયો છે. તેના દ્વારા રાગ-દ્વેષ થાય છે. રાગ-દ્વેષના પરિણામવાળો આત્મા પ્રમત્ત છે. સ્પર્શનાદિ નિમિત્તભેદથી( સ્પર્શનાદિ ભિન્ન ભિન્ન નિમિત્તોથી કષાયો ઉત્પન્ન થાય છે માટે) કષાયોનો પ્રમાદના હેતુ રૂપે ઉલ્લેખ કર્યો છે. પ્રમાદ આત્માનો પરિણામ છે અને તે