________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાયएवमशुभं-पापमसातादि संसारो वा तद्धेतुत्वादशुभः, चशब्दोऽपरिकल्पितत्वेनोभयोस्तात्त्विकत्वज्ञापनार्थः,
तत्राशुभः संवेगनिबन्धनत्वादादावुच्यते, स च हिंसास्तेयाब्रह्मादीनि कायिको हिंसादीनि वक्ष्यमाणानि 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे' त्यादिना, अयं च कायप्रधानत्वात् कायिकः, केवलोऽप्ययमसंज्ञिमत्स्यादीनां प्रवचने सिद्ध इति,
वाचिकमाह-सावद्यानृतपरुषपिशुनादीनि वाचिकः, वदनीयं वद्यं, न वक्तव्यं अवद्यं सहावद्येन सावा, यथा हन्यतां तस्करोऽयं इत्यादि, अनृतम्-अयथार्थं अचौरे चौर इति प्रवचनं, परुषं-स्नेहरहितं, धिग्जाल्म इत्यादि, पिशुनं प्रीतिशून्यतापादनं परदोषसूचकत्वेन, आदिशब्दादसभ्यादिपरिग्रहः, अयमपि वाक्प्रधानत्वात् वाचिकः,
मानसमाह-अभिध्याव्यापाऱ्यांसूयादीनि मानसः अयमपि मनः प्रधानत्वान्मानसत्वेऽभिद्रोहध्यानमभिध्या यथाऽस्मिन् मृते सुखं वत्स्यामीत्यादि, सोपाय उत्सादनारम्भो व्यापादः, यथाऽस्त्यस्य रिपुः शक्तः एनं हन्तुमिति तं कोपयामीत्यादि, ईर्ष्या परगुणविभवाद्यक्षमा, सुभगे ! अयमस्यै रोचते तत् कथमियं दृष्येत्यादि, असूया क्रोधपरिणाम एव, यथाऽयं ते पिता गतासुकस्तनुरित्यादि, आदिशब्दात् मानमायादिग्रहः,
एवमशुभयोगमभिधायैतद्भेदमेव शुभमतिदिशन्नाह-'अतो विपरीतः शुभ' इति, अतः-अशुभयोगात् काययोगादेः विपरीतो-विसदृशः शुभ इति शुभो योगः, अहिंसास्तेयब्रह्मचर्यादिलक्षणः, एवमसावद्यागमपरिशुद्धं वचनं, एवमभिध्यादिव्यावृत्तं मन इति ॥६-१॥
stथ-या, क्यन मने मननी या योग छ. मा योग ®4અજીવ વિના ન ઘટે. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થને तो 'कायिकम्' इत्याहिया. छ- यि भ, यि अभ भने मानस કર્મ એમ ત્રણ પ્રકારનો યોગ છે. કાય એટલે શરીર. કાય જેનું પ્રયોજન