________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥५- २३॥ शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च
18
अणवः स्कन्धाश्च ॥५- २५॥
सङ्घातभेदेभ्य उत्पद्यन्ते ॥५- २६ ॥ भेदादणुः ॥५-२७॥ भेदसङ्घाताभ्यां चाक्षुषाः ॥५- २८॥ उत्पादव्ययध्रौव्ययुक्तं सद् ॥५- २९॥
तद्भावाव्ययं नित्यम् ॥५-३०॥ अर्पितानर्पितसिद्धेः ॥५-३१॥ स्निग्धरूक्षत्वाद्बन्धः ॥५-३२॥ न जघन्यगुणानाम् ॥५-३३॥ गुणसाम्ये सदृशानाम् ॥५-३४॥ द्वयधिकादिगुणानां तु ॥५-३५॥ बन्धे समाधिकौ पारिणामिकौ ॥५-३६॥ गुणपर्यायवद्द्रव्यम् ॥५-३७॥
कालश्चेत्येके ॥५-३८॥
सोऽनन्तसमयः ॥५-३९॥
द्रव्याश्रया निर्गुणा गुणाः ॥५-४० ॥
तद्भावः परिणामः ॥५-४१॥
अनादिरादिमांश्च ॥५-४२॥
रूपिष्वादिमान् ॥५-४३॥ योगोपयोगौ जीवेषु ॥५- ४४॥
॥५- २४॥