________________
સૂત્ર-૩૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
૧૦૩ व्यवहारः प्रयोजनमस्येति व्यावहारिकं, अपितं च तद् व्यावहारिकं चेति समासः, किञ्चित् सद्वस्तु विशिष्टाभिधानापितं तद्व्यवहारं साधयति, दध्यानयनचोदनायां दध्यादिवत्, अपरमनर्पितमेव साक्षात् कल्पनया प्रतीयमानं सद्व्यवहाराय व्यापृतं इत्याह-अनर्पितव्यवहारिकं चेत्यर्थः, अक्षरार्थः पूर्ववदिति, इहैव तन्त्रगर्भप्रक्रियासारं चतुर्भिरनुयोगद्वारैरभिधातुमाह-'तत्र सच्चतुर्विधं' इत्यादि तत्रेति वाक्योपन्यासार्थः सदुक्तलक्षणं चतुर्विधं चतुष्प्रकारं अनयाऽनुयोगद्वारनिरूपणया, तदुपदेशार्थमाह'तद्यथे'त्यादि तद्यथेत्युदाहरणोपन्यासार्थः, 'द्रव्यास्तिक'मित्यादि, अस्ति मतिरस्येति आस्तिकं, सतः प्रस्तुतत्वात्तदभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकं, अथवा आस्तिकम्-अस्तिमतिकं, किं तत् ?, नयरूपं प्रतिपादयितृ, कस्य प्रतिपादकं ?, द्रव्यस्य, स च प्रतिपाद्यप्रतिपादकभावलक्षणसम्बन्धः, विवक्षायां षष्ठी समासस्य, एवं मातृकापदास्तिकादिष्वपि योज्यं, इह सङ्ग्रहाभिप्रायानुसारि द्रव्यास्तिकं व्यवहारनयानुसारि तु मातृकापदास्तिकं, तत्र शुद्धाशुद्धभेदोऽयमित्थं द्रव्यास्तिकः स्थित इति, तत्र द्रव्यास्तिकमशेषविशेषविमुखं सन्मात्रमेव, मानमेययोरपि सन्मात्रत्वानतिक्रमात् अन्यतरासत्त्वाद् इति, मातृकापदास्तिकं तु पञ्च धर्मादयोऽस्तिकाया एव तत् सन्मानं, न तेभ्योऽन्यद् द्रव्यास्तिकमिति, इह धर्मास्तिकायादयोऽशेषसामान्यविशेषाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृकापि ह्यशेषवर्णपदवाक्यप्रकरणादीनामाश्रयत्वे मातृकेति, उत्पन्नानामेव सत्त्वात् स्थूलसूक्ष्मोत्पादकलापेऽस्तिमत्युत्पन्नास्तिकं, अनुत्पन्नस्य वान्ध्येयव्योमोत्पलादेरसत्त्वात् उत्पत्तिमतोऽवश्यं विनाशाद्विनाशेऽस्तिमति पर्यायास्तिकं पर्यायो विनाश उच्यते, प्राप्तपर्यायो देवदत्त इति प्रयोगदर्शनात्, उत्पादव्ययभेदेन तत्, 'पर्यायास्तिको हि तद्, इत्थं द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, (पर्यायास्तिकं) १. 'पर्यायास्तिको हि तद्' इति पाठोऽशुद्धः प्रतिभाति ।