________________
૧૦૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૩૧ तदुभयपर्याये वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाच्यं सदित्यसदिति वा । देशादेशेन विकल्पयितव्यमिति ॥५-३१॥
ભાષ્યાર્થ– ટીકામાં કરેલા સ્પષ્ટીકરણને સમજયા વિના ભાષ્યાર્થ બરોબર સમજી શકાય તેમ નથી, તેથી અહીં ભાષાર્થ લખ્યો નથી. આથી જિજ્ઞાસુએ ટીકાના અનુવાદના આધારે જ ભાષ્યનો ભાવાર્થ सम लेवो. (५-३१)
टीका-विवक्षितात् ध्रौव्यलक्षणात् अविवक्षिता उत्पादव्ययसिद्धिः, पूर्वमुत्तरं च पर्यायं ध्रौव्यमासादयतीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'सच्चे'त्यादिना, सच्च त्रिविधमपि उत्पादादिभेदेन किमित्याहनित्यं च उभे अपीति चशब्दो भिन्नक्रमः समुच्चये नित्यमुभे च सदसती च अपिः सम्भावने अनुभे च असदसती, (न सदसती) इति, एतदुक्तं भवति-नित्यं सच्चेतनत्वादिना, सत् प्रक्रान्तमिति नपुंसकलिङ्गनिर्देशः, सदसती च वर्तमानातीतादिपर्यायापेक्षया हि जीवद्रव्यमिति मनुष्यावस्थायां तथैव सत्, अतीतभावितिर्यग्देवाद्यवस्थया च असद्, अन्यथा तया सत्त्वे मनुष्यावस्थाया असत्त्वप्रसङ्गात्, न चैकान्तेनासदेव तथा, सच्छक्तियोगात्, अन्यथा तदतीताद्यवस्थाऽभावे असदिति प्रसङ्गात्, सूक्ष्मधिया भावनीयमिति, अनुभे वा असदसती च वर्तमानातीतादिपर्यायापेक्षयेत्यर्थः, चित्तविवक्षानिबन्धनमेतदित्थमित्याह-अर्पितानर्पितसिद्धेरिति, अर्पितं निदर्शितमुपात्तं विवक्षितमित्यनर्थान्तरं, तद्विपरीतमनर्पितं, ताभ्यां सिद्धिर्ज्ञानं ततोऽपितानर्पितसिद्धेः, अर्पितेन हि मनुष्यत्वादिना अनर्पिततिर्यग्देवादिपरिज्ञानं, तन्नान्तरीयकत्वादेवेति, यत्रापि च विवक्षितगुणपरिज्ञानमविवक्षितसत्त्वादिज्ञाननान्तरीयकमितरदपि सत्त्वादिज्ञानमितरनान्तरीयकमिति विमलबुद्धय इति कृतं प्रसङ्गेन । एतदेव प्रपञ्चतोऽभिधातुमाह'अर्पिते'त्यादि, प्रस्तुतं सत् अर्पितं-विवक्षितं साक्षाद्वाचकेन शब्देनाभिहितं