________________
સૂત્ર-૨૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
૭૧
જાણવા. કલ્પો વિભાગ રહિત એક ક્ષેત્રમાં નથી, તિર્છા પણ નથી અને નીચે પણ નથી. આ પ્રમાણે કલ્પો ગમે તે રીતે રહેલા નથી. (૪-૧૯) टीकावतरणिका - ते चामी क्रमादित्याह -
ટીકાવતરણિકાર્થ— તે કલ્પો ક્રમશઃ આ છે એમ કહે છે— वैमानि होनां भशः नामो
सौधर्मेशान - सनत्कुमार- माहेन्द्र - ब्रह्मलोक - लान्तकमहाशुक्र- सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय - वैजयन्त - जयन्ता - ऽपराजितेषु सर्वार्थसिद्धे
च ॥४-२०॥ सूत्रार्थ - सौधर्म, ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मसोड, बांत, महाशुई, सहचार, आनत, प्राशत, खारा, अय्युत, नवत्रैवेय, વિજય, વૈજયંત, જયંત, અપરાજિત અને સર્વાર્થસિદ્ધ વિમાનમાં वैमानि देवो रहे छे. (४-२०)
भाष्यं - एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति । तद्यथा-सौधर्मस्य कल्पस्योपर्यैशानः कल्पः । ऐशानस्योपरि सानत्कुमारः । सानत्कुमारस्योपरि माहेन्द्र इत्येवमासर्वार्थसिद्धादिति ॥ सुधर्मा नाम शक्रस्य देवेन्द्रस्य सभा । सा तस्मिन्नस्तीति सौधर्मः कल्पः । ईशानस्य देवराजस्य निवास ऐशानः इत्येवमिन्द्राणां निवासयोग्याभिख्याः सर्वे कल्पाः ॥ ग्रैवेयकास्तु लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता ग्रैवा ग्रीव्या ग्रैवेया ग्रैवेयका इति ॥ अनुत्तराः पञ्च देवनामान एव । विजिता अभ्युदयविघ्नहेतव एभिरिति विजयवैजयन्तजयन्ताः । तैरेव विघ्नहेतुभिर्न पराजिता अपराजिताः । सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थैश्च सिद्धाः सर्वे चैषामभ्युदयार्थाः सिद्धा इति सर्वार्थसिद्धाः । विजितप्रायाणि वा कर्माण्येभिरुपस्थितभद्राः परीषहैरपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति ॥४-२० ॥